SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ८१. कण्ठबलमेवाकुण्ठबलं जनारण्ये । ८२. कथं ब्राह्ममुहूर्तं कुम्भकर्णो वर्णयतु ? ८३. कथां कृत्वा व्यथां विस्तारयति । ८४. कथायाः पुच्छमपि नास्ति, शृङ्गमपि नास्ति । ८५. कनकं विक्रीय कच्चरं क्रीणाति । Jain Education International ८६. कनकाय सनकोsपि स्पृहयते । ८७. कन्यां गृहीत्वा पन्थानं गच्छ । ८८. कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा । ८९. कपर्दिकाविहीनस्य करयोः प्रतिसप्ताहं नूतनी सन्ततिः । ९०. कपिना साकं क्रीडा वा व्रीडा वा ? For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy