________________
८१. कण्ठबलमेवाकुण्ठबलं जनारण्ये ।
८२. कथं ब्राह्ममुहूर्तं कुम्भकर्णो वर्णयतु ?
८३. कथां कृत्वा व्यथां विस्तारयति ।
८४. कथायाः पुच्छमपि नास्ति, शृङ्गमपि नास्ति ।
८५. कनकं विक्रीय कच्चरं क्रीणाति ।
Jain Education International
८६. कनकाय सनकोsपि स्पृहयते ।
८७. कन्यां गृहीत्वा पन्थानं गच्छ ।
८८. कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा ।
८९. कपर्दिकाविहीनस्य करयोः प्रतिसप्ताहं नूतनी सन्ततिः ।
९०. कपिना साकं क्रीडा वा व्रीडा वा ?
For Private Personal Use Only
www.jainelibrary.org