________________
RUAE
16-800
७१. उदरार्थमुदारा वाचः ।।
७२.
ऊढो वा गाढ-मूढो वा ?
७३. एकमलीकं सर्वं गप्पम् ।।
७४. एकस्य पटच्चस्य धारणाय चतस्रः मिथश्छुरिकां
दर्शयन्ते ।
" ७५. एकस्मिन् पद्माकरे नैके पद्मिनो नानापकाः ।
65
७६. एका छुरिका द्वे शकले ।
8.
।
७७. एडमूकः पित्रोः पीडनाय ।
७८.
ओङ्कारापेक्षया घीङ्कारो भयङ्करः ।
र ७९. ओदनः क्षुतः, ओतुः क्षुधितः ।
-86
८०. कच्चपरीवाह एव पङ्गो रासभस्य भागीरथी । ॐ
ANS
Jain Education International
Jain Education International
For Private yersonal Use Only
www.jainelibrary.org