________________
NAL
६०. आत्मश्लाघा, कुहचिदमोघा ।
६१. आशया राजानं दृष्ट्वा मापं पारितोषिकत्वेनानिनाय ।
६२. इतः शुण्डापि नास्ति ततो लागूलमपि नास्ति ।
।
६३. इतो न लग्नम्, अतो न भग्नम् ।
६४.
इति-ह-स्माय इति-ह-रम ।
६५. इभं भक्षयताम् इन्द्रगोपः कियान् ?
६६. इष्टदेवतास्मरणं कष्टकाले ।
६७. इष्टा बन्धवः कष्टा च धान्यहानिः ।
६८. उत्कोचतिमिङ्गिले लब्धे किं वेतनशफर्या बकासुरस्य ?
६९. उत्तरकुमारस्य महत्तरं माहात्म्यं बन्दिनां पुरस्तात् ।।
७०. उत्पाटितदन्तम् अजगरं मण्डूको मुसलेन ताडयति । ॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org