SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ NAL ६०. आत्मश्लाघा, कुहचिदमोघा । ६१. आशया राजानं दृष्ट्वा मापं पारितोषिकत्वेनानिनाय । ६२. इतः शुण्डापि नास्ति ततो लागूलमपि नास्ति । । ६३. इतो न लग्नम्, अतो न भग्नम् । ६४. इति-ह-स्माय इति-ह-रम । ६५. इभं भक्षयताम् इन्द्रगोपः कियान् ? ६६. इष्टदेवतास्मरणं कष्टकाले । ६७. इष्टा बन्धवः कष्टा च धान्यहानिः । ६८. उत्कोचतिमिङ्गिले लब्धे किं वेतनशफर्या बकासुरस्य ? ६९. उत्तरकुमारस्य महत्तरं माहात्म्यं बन्दिनां पुरस्तात् ।। ७०. उत्पाटितदन्तम् अजगरं मण्डूको मुसलेन ताडयति । ॐ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy