SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 1 १२२. कृशां देवतां कुहनाभक्तो दृशा भाययति । A NVE१२३. केनापि कारणेन कौन्तेयाः कानने कष्टमवश्यमनुभवन्ति । 1 १२४. केशान् पत्युर्लुञ्चति कार्यहीना भार्या । # १२५. क्रमेण व्यानो वानरोऽभवत् । . . १२६. क्रुद्धता वृद्धलक्षणम् । १२७. क्रुद्धो भोजराजो दग्धं बीजं खादति ।। १२८. क्रोधो योधं ममार । नास्ति, कुशलं नास्ति । .. १३०. क्षवथुरोगवते श्वयथुभैषज्यम् । - १३१. क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् ।। १३२. क्षुद्रबुद्धेः क्षौद्रमपि प्राप्तम् ।। [अनुवर्तते] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy