________________
1 १२२. कृशां देवतां कुहनाभक्तो दृशा भाययति । A NVE१२३. केनापि कारणेन कौन्तेयाः कानने कष्टमवश्यमनुभवन्ति ।
1
१२४. केशान् पत्युर्लुञ्चति कार्यहीना भार्या ।
# १२५. क्रमेण व्यानो वानरोऽभवत् ।
.
.
१२६. क्रुद्धता वृद्धलक्षणम् ।
१२७. क्रुद्धो भोजराजो दग्धं बीजं खादति ।।
१२८. क्रोधो योधं ममार ।
नास्ति, कुशलं नास्ति । ..
१३०. क्षवथुरोगवते श्वयथुभैषज्यम् ।
- १३१. क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् ।।
१३२. क्षुद्रबुद्धेः क्षौद्रमपि प्राप्तम् ।।
[अनुवर्तते]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org