SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ - आचार्याणां महाभाग्य-मुभयोर्भाग्यदर्शनम् । उभयोस्तन्महाभाग्य-माचार्यैश्चर्यदर्शनम् ॥११॥ जगता विजितो लोके, जगत्सत्यं प्रवक्ति हि । जगज्जितं येन पुंसा, स तुच्छं वक्ति मायिकम् ॥१२॥ यदि ते ब्रह्मजिज्ञासा, प्रज्ञानं ब्रह्म संस्मर । यदि ते स्वात्मजिज्ञासा, ब्रह्मैवाऽहमिति स्मर ॥१३॥ मनुष्यत्वं प्रमाणं चेत्, शास्त्रं समनुधावति । आचार्यश्च तदा राजा, मिथी मैत्री समाप्तुतः ॥१४॥ शस्त्रं बुद्धिपराधीनं, शास्त्रं सहजसंस्थितम् । तत्परावृत्तियलस्तु, धर्मोपप्लव उच्यते ॥१५॥ यथा कालो यथा शत्रु-र्यथैव स्वबलं भवेत् । तथा निर्मीयते शस्त्रं, न शास्त्रं केनचित् क्वचित् ॥१६॥ Jain Education International For Privateersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy