________________
-
आचार्याणां महाभाग्य-मुभयोर्भाग्यदर्शनम् । उभयोस्तन्महाभाग्य-माचार्यैश्चर्यदर्शनम् ॥११॥
जगता विजितो लोके, जगत्सत्यं प्रवक्ति हि ।
जगज्जितं येन पुंसा, स तुच्छं वक्ति मायिकम् ॥१२॥ यदि ते ब्रह्मजिज्ञासा, प्रज्ञानं ब्रह्म संस्मर । यदि ते स्वात्मजिज्ञासा, ब्रह्मैवाऽहमिति स्मर ॥१३॥
मनुष्यत्वं प्रमाणं चेत्, शास्त्रं समनुधावति ।
आचार्यश्च तदा राजा, मिथी मैत्री समाप्तुतः ॥१४॥ शस्त्रं बुद्धिपराधीनं, शास्त्रं सहजसंस्थितम् । तत्परावृत्तियलस्तु, धर्मोपप्लव उच्यते ॥१५॥
यथा कालो यथा शत्रु-र्यथैव स्वबलं भवेत् । तथा निर्मीयते शस्त्रं, न शास्त्रं केनचित् क्वचित् ॥१६॥
Jain Education International
For Privateersonal Use Only
www.jainelibrary.org