SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ - भाभावकजगन्नाथ एस्. जगन्नाथः 2925, शाण्डिल्य: 1st Main 5th Cross सरस्वतीपुरम्, मैसुरु-५७०००९ सूत्रप्राया प्रासरम्या स-दादा सोत्प्रासोक्तिं कन्नडाभाणकीया । शैली नीतिस्फोरणायात्तजन्मा नूत्लग्रन्थोत्पादने देशिका मे ॥ १ आभाणकजगन्नाथे चाकचिक्येन चारुणि । प्राचीनैर्वचनैः पूर्णे प्रत्यग्रोऽध्या परीक्ष्यताम् ॥ २ . 4 १. अइउणमविज्ञाय पाणिनिमाकारयति नियुद्धाय । । २. अकरणादसंबद्धकरणं व्रम् ! o ३. अकारणवैरिणः स्वका एव बन्धवः । ४. अगोचरा मूलिका भेषजम् ।। ५. अगुलीदघ्नस्य कलविङ्गस्य भङ्गलीला गृधैः ! ६. अजस्य किं गजस्योलत्या ? - Jain Education International Jain Education International For Privalgg Personal Use Only www.jainelibrary. www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy