SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ - - - सुभाषितानि शास्त्री व्रजलाल उपाध्यायः नीतिर्नूलाऽपि कल्प्येत, रक्षणे शस्त्र-शास्त्रयोः । नाऽस्ति चैक विधः कालो, रक्ष्यं तु द्वितयं नरैः ॥१॥ मङ्गलं राजपुण्येन, ज्ञानमाचार्यपुण्यतः । ___ तीने पुण्यद्वये शुद्धे, पृथ्वीभाग्योदयो भवेत् ॥२॥ शस्त्रं नीत्या च संत्यक्तं, प्रामाण्येन च पुस्तकम् । तत्क्षुरं तद् बुक्कमिति तत्तत् तत्त्वविदो विदुः ॥३॥ __ यत्र कुत्रापि भोजोऽस्ति, कालिदासोऽपि कुत्र वा । सारस्वतरसास्वाद-लम्पटस्तत्र नन्दतु ॥४॥ यत्र कुत्रापि देवोऽस्तु, तद्गुणाः सन्तु मे हृदि । हृद्यगन्धे समालब्धे, किं पुष्पं दूरमुच्यते ॥५॥ आन्दोलयन्ति महतां, शिरांसि श्रुतिगोचराः । श्रूयन्ते ते गुणा नूनं, क्याचिद् भाग्यसम्पदा ॥६॥ ब्राह्मणानां मुख्ने लक्ष्मी-र्बाहौ क्षत्रकुलस्य च । वैश्यजात उरौ लक्ष्मी-श्चमस्य च पादयोः ॥७॥ राजा तु पितरं शास्ति, पिता शास्ति च बालकान् । आचार्यस्वितयं शास्ति, धर्मो लक्ष्मीः स्थिरा यतः ॥८॥ अन्यथा देशधर्माणां, कुलधर्मस्य संक्षये । तेजोहीनं मानुषत्वं, पशुतासमतामियात् ॥९॥ क्षत्रियाणां महाभाग्यं, प्रजाभाग्यनिरीक्षणम् । प्रजानां तन्महाभाग्यं, राजभाग्यनिरीक्षणम् ॥१०॥ Jain Education International For Privateşlersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy