________________
॥१५७॥
खर्जूरतालपत्रनिर्मितचित्रच्छत्रमस्तकाः कृषकाः । केदारेषु गान्धिनः स्वदेशनयं शिक्षयन्तीव इन्द्रो वृत्रं जघान पुराणी वार्तेतिहासो नित्यः । घनघ्ने वजे वृष्टि रुक्तस्तु प्रकूतवादी
॥१५८॥ हूदनदीनदझरसराः सोलासा इदानीं सरसरम्याः । यौवनागमे व नवे लावण्यधाराऽवार्येव ।
॥१५९॥ प्रभुः शयानोऽनन्ते चाऽऽदेवोत्थानमकरुणो भाति । शापसमयोऽनपगतो यक्षः पुनरपि दूतं हरति ॥१६०॥ सा सैव सैव मात्रं दिशि दिशि दिशि दिशि चाऽन्तराले शबला । स स एव स एव पुनस्तस्या खलु विरमृता वर्षा ॥१६१॥ प्रकृतावप्यद्वैतं कथं न मन्यतेऽद्वैतीति तर्कः । सा स्वातव्यं शिवस्य वर्षेवेन्द्रस्य न द्वैतम्
॥१६२॥ प्रकृतिरेव किं नेश्वरो भागवतकार:' समर्थो भाति । बृहस्पतिस्त्वपि हृष्टो वर्षासवो मोहयत्यखिलम्
દુરૂ शरदि रिरंसुः कृष्णः कथमिति तर्कये घनाघनक्षोभात् । त्रस्ता एणीरिवाऽङ्गनाः सौन्दर्यमीमांसाहेतुनेति
॥१६४॥ द्वारवतीद्वारान्ते कान्तमालक्ष्य मेघाभिनिविष्टम् । वदति जरती रुक्मिणी बाल्यकौतुकं स्मर्यते किम् દુકો पली केतकाभरणाऽमन्दगन्धमयी मोदते स्नाता ।। गन्धवती पृथ्वीति काणभुजसमयोदाहृतिरिव
૩૬૬ો. चिलिकासन्ध्या दिग्वधूः सीमन्तिनी तु सा न भाति । न हि, सा सद्यःस्राता तमो वाञ्छन्ती स्वतन्त्रेव ॥१६७॥
१. स्वयं प्रकृतिरीश्वर इति भागवतम् । २. कालिङ्गसमुद्रतटे महाहूदः ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org