SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥१५७॥ खर्जूरतालपत्रनिर्मितचित्रच्छत्रमस्तकाः कृषकाः । केदारेषु गान्धिनः स्वदेशनयं शिक्षयन्तीव इन्द्रो वृत्रं जघान पुराणी वार्तेतिहासो नित्यः । घनघ्ने वजे वृष्टि रुक्तस्तु प्रकूतवादी ॥१५८॥ हूदनदीनदझरसराः सोलासा इदानीं सरसरम्याः । यौवनागमे व नवे लावण्यधाराऽवार्येव । ॥१५९॥ प्रभुः शयानोऽनन्ते चाऽऽदेवोत्थानमकरुणो भाति । शापसमयोऽनपगतो यक्षः पुनरपि दूतं हरति ॥१६०॥ सा सैव सैव मात्रं दिशि दिशि दिशि दिशि चाऽन्तराले शबला । स स एव स एव पुनस्तस्या खलु विरमृता वर्षा ॥१६१॥ प्रकृतावप्यद्वैतं कथं न मन्यतेऽद्वैतीति तर्कः । सा स्वातव्यं शिवस्य वर्षेवेन्द्रस्य न द्वैतम् ॥१६२॥ प्रकृतिरेव किं नेश्वरो भागवतकार:' समर्थो भाति । बृहस्पतिस्त्वपि हृष्टो वर्षासवो मोहयत्यखिलम् દુરૂ शरदि रिरंसुः कृष्णः कथमिति तर्कये घनाघनक्षोभात् । त्रस्ता एणीरिवाऽङ्गनाः सौन्दर्यमीमांसाहेतुनेति ॥१६४॥ द्वारवतीद्वारान्ते कान्तमालक्ष्य मेघाभिनिविष्टम् । वदति जरती रुक्मिणी बाल्यकौतुकं स्मर्यते किम् દુકો पली केतकाभरणाऽमन्दगन्धमयी मोदते स्नाता ।। गन्धवती पृथ्वीति काणभुजसमयोदाहृतिरिव ૩૬૬ો. चिलिकासन्ध्या दिग्वधूः सीमन्तिनी तु सा न भाति । न हि, सा सद्यःस्राता तमो वाञ्छन्ती स्वतन्त्रेव ॥१६७॥ १. स्वयं प्रकृतिरीश्वर इति भागवतम् । २. कालिङ्गसमुद्रतटे महाहूदः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy