________________
PANESHAANANEMAIN TIH
वर्षातवा ऋतवश्चत्वारोऽद्धा ग्रीष्मः सामग्री । वर्षाविवर्ता जगती नवनयो नाम वर्षाद्वैतम्
॥१४५॥ उदारात्मा तालोऽद्य सर्वैरुपगम्योऽमृतकुल्येव । आजम्बूकमनुष्यं कोऽत्र न कृष्णपक्चफलाशी ? ॥१४६॥ वर्षाशोभितशिखरा बहुप्रजा हि रम्या नारिकेलाः । समुद्रतटप्रसन्ना औदिच्ये तदभावो दैवः
૧૪છો खर्जूरः कण्टक्यपि मधुरफलभारै विकं वदतीव । अभिशप्तमनुजवार्ता शुभगुणैर्यः समाजपूज्यः
૪૮ तरङ्गं ब्रूते तटः सख्खे ! दुर्दिने किं लङ्गितुं मां यतसे । वदति स सामुद्रोऽहं मर्यादा मे तातानुगुणम् ॥१४९॥ अपूर्वा हि कविदृष्टिः क्षणाद्गर्भमाधाय क्षणात्सूते । सन्तानी सुगत इव धारासु तु कविः स्वलक्षणः । ॥१५०॥ प्रोषिते कान्तेऽकरुणे करुणा स्मृतिमन्थनमासादयति । दयिता दीर्घिकाकच्छ-घन-हरित-तमाल-तले हन्त ॥१५१॥ धीवर: कौपीनहरो जालगतमत्स्यहस्तः सर्वाः । पर्णशालाद्वारगो लक्ष्यते विद्युता लोलाक्ष्या
॥१५२॥ रागारुणिता नवला नभोबिन्दुसंसर्गहृष्टलोमा ।। पौलोमीय दीव्यति वज्रालोके तिलोत्तमाढ्या
॥१५३॥ अचतुर्मुखोऽजनिष्ट ब्रह्मा व्यासः कल्पान्तरस्थायी । पूर्णिमायां जयन्त्यां भारतीकविसन्ध्या ध्वनति
॥१५४॥ कृष्णजन्माऽभिलक्ष्य ग्रीष्मकृशास्तुलस्यो वनायन्ते । प्राग्राधाजन्मनो मन्ये प्रथमप्रणयतृष्णाः
॥१५५॥ श्रवणश्रावणजुष्ट: संस्कृतसप्ताहो नभोऽन्तदृप्तः । प्रत्यभिज्ञापयन् भुवि राष्ट्रसंस्कृति संस्कृतस्थाम् Rઉદ્દો
Jain Education International
For Private & Personal Use Only
३३
www.jainelibrary.org