SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ PANESHAANANEMAIN TIH वर्षातवा ऋतवश्चत्वारोऽद्धा ग्रीष्मः सामग्री । वर्षाविवर्ता जगती नवनयो नाम वर्षाद्वैतम् ॥१४५॥ उदारात्मा तालोऽद्य सर्वैरुपगम्योऽमृतकुल्येव । आजम्बूकमनुष्यं कोऽत्र न कृष्णपक्चफलाशी ? ॥१४६॥ वर्षाशोभितशिखरा बहुप्रजा हि रम्या नारिकेलाः । समुद्रतटप्रसन्ना औदिच्ये तदभावो दैवः ૧૪છો खर्जूरः कण्टक्यपि मधुरफलभारै विकं वदतीव । अभिशप्तमनुजवार्ता शुभगुणैर्यः समाजपूज्यः ૪૮ तरङ्गं ब्रूते तटः सख्खे ! दुर्दिने किं लङ्गितुं मां यतसे । वदति स सामुद्रोऽहं मर्यादा मे तातानुगुणम् ॥१४९॥ अपूर्वा हि कविदृष्टिः क्षणाद्गर्भमाधाय क्षणात्सूते । सन्तानी सुगत इव धारासु तु कविः स्वलक्षणः । ॥१५०॥ प्रोषिते कान्तेऽकरुणे करुणा स्मृतिमन्थनमासादयति । दयिता दीर्घिकाकच्छ-घन-हरित-तमाल-तले हन्त ॥१५१॥ धीवर: कौपीनहरो जालगतमत्स्यहस्तः सर्वाः । पर्णशालाद्वारगो लक्ष्यते विद्युता लोलाक्ष्या ॥१५२॥ रागारुणिता नवला नभोबिन्दुसंसर्गहृष्टलोमा ।। पौलोमीय दीव्यति वज्रालोके तिलोत्तमाढ्या ॥१५३॥ अचतुर्मुखोऽजनिष्ट ब्रह्मा व्यासः कल्पान्तरस्थायी । पूर्णिमायां जयन्त्यां भारतीकविसन्ध्या ध्वनति ॥१५४॥ कृष्णजन्माऽभिलक्ष्य ग्रीष्मकृशास्तुलस्यो वनायन्ते । प्राग्राधाजन्मनो मन्ये प्रथमप्रणयतृष्णाः ॥१५५॥ श्रवणश्रावणजुष्ट: संस्कृतसप्ताहो नभोऽन्तदृप्तः । प्रत्यभिज्ञापयन् भुवि राष्ट्रसंस्कृति संस्कृतस्थाम् Rઉદ્દો Jain Education International For Private & Personal Use Only ३३ www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy