SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सर: साधुः सुखाशी निदाघतापजशोषस्मृतिशीलः । सङ्कल्पयति सञ्चेतुं पडकोशे जीवनं भूरि તારૂકો अन्तर्बहिः सर्वत्र समुत्था माकन्दशिशवः करमिताः । दिशन्त्यपि प्रत्यक्षं जनसंख्यावृद्धिदूरूपम् ॥१३५॥ अब्दलीनोऽपि कलमस्तटासीमासामन्तीयति । कलम्बगाढगूढोऽपि गुणीव दृढार्जवं न जहाति ૩૩૬ો शकुनो डिनोऽपि गगने जलप्लवशवदृष्टिर्दूरदृष्टिः । न्यूनं विनाशं शपति जारजदुर्जन इब जीर्णधीः ॥१३७॥ दर्दूरविप्लव इव प्रावृषि सर्वत्राऽवलोक्य भुजगाः । अराजका इव प्रजा रिपुग्रसिष्णवो हि परीताः आकाशेऽधुना घनाः सन्निकटा निदाघे खलु विपरीताः । सम्पन्नो दित्सुरिव पुरतोऽभावे विप्रकृष्टः । રૂછો स महाम्भोधौ द्वीपो धनवर्षावात्याभिरनाहतो दृढः । श्रेष्ठाश्रय इवाऽभीकोऽवधूतवृक्षाग्रकपिस्तु शङ्कितः ॥१४०॥ पुष्करावर्तककुलजा ईश्वरोद्दिष्टा जगद्धिता मेघाः । वसन्त इव मलयानिलोऽभिजातो हि लोकहितञ्चरति ॥१४॥ उत्सारयितुमतिवृष्टिं प्रसृतसप्ताहयागविघातकरीम् । दिशति रोद्धं ब्रह्मा गोवर्धनमर्नु' शमीसमिधः ॥१४२॥ विश्वप्रकृतेर्वर्षा दूती सन्देशमलौकिकं वक्तुकामा । पञ्चसु भूतेषु रमा श्रावणसुभगं स्वरं तनोति ॥१४३॥ कामकलाडा कान्तं कथं तब स वसन्तः सहचरोऽस्ति । पुरुष इति मात्रं किन्तु वर्षा तु मां नार्यपि रमयति ॥१४४॥ १. स्मार्तेषु प्रसिद्धो वर्षारोधको मत्रविशेषः । २. रतिः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy