________________
सर: साधुः सुखाशी निदाघतापजशोषस्मृतिशीलः । सङ्कल्पयति सञ्चेतुं पडकोशे जीवनं भूरि
તારૂકો अन्तर्बहिः सर्वत्र समुत्था माकन्दशिशवः करमिताः । दिशन्त्यपि प्रत्यक्षं जनसंख्यावृद्धिदूरूपम्
॥१३५॥ अब्दलीनोऽपि कलमस्तटासीमासामन्तीयति । कलम्बगाढगूढोऽपि गुणीव दृढार्जवं न जहाति
૩૩૬ો शकुनो डिनोऽपि गगने जलप्लवशवदृष्टिर्दूरदृष्टिः । न्यूनं विनाशं शपति जारजदुर्जन इब जीर्णधीः
॥१३७॥ दर्दूरविप्लव इव प्रावृषि सर्वत्राऽवलोक्य भुजगाः । अराजका इव प्रजा रिपुग्रसिष्णवो हि परीताः आकाशेऽधुना घनाः सन्निकटा निदाघे खलु विपरीताः । सम्पन्नो दित्सुरिव पुरतोऽभावे विप्रकृष्टः ।
રૂછો स महाम्भोधौ द्वीपो धनवर्षावात्याभिरनाहतो दृढः । श्रेष्ठाश्रय इवाऽभीकोऽवधूतवृक्षाग्रकपिस्तु शङ्कितः ॥१४०॥ पुष्करावर्तककुलजा ईश्वरोद्दिष्टा जगद्धिता मेघाः । वसन्त इव मलयानिलोऽभिजातो हि लोकहितञ्चरति ॥१४॥ उत्सारयितुमतिवृष्टिं प्रसृतसप्ताहयागविघातकरीम् । दिशति रोद्धं ब्रह्मा गोवर्धनमर्नु' शमीसमिधः ॥१४२॥ विश्वप्रकृतेर्वर्षा दूती सन्देशमलौकिकं वक्तुकामा । पञ्चसु भूतेषु रमा श्रावणसुभगं स्वरं तनोति
॥१४३॥ कामकलाडा कान्तं कथं तब स वसन्तः सहचरोऽस्ति । पुरुष इति मात्रं किन्तु वर्षा तु मां नार्यपि रमयति ॥१४४॥
१. स्मार्तेषु प्रसिद्धो वर्षारोधको मत्रविशेषः । २. रतिः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org