________________
पततिपतितपतितव्या नागसेनोक्तौ न भिद्यन्तां ते । प्रावृषि सलिलपिच्छिले कामं तेषां भेदः क्षणिकः पशुपतिभीत्या रात्रौ मृगा यथा भवन्ति ग्रामाभिमुखाः । अतिवृष्टिवातत्रस्तास्तथा कैवर्ता महासिन्धोः
अत्यन्तं सावधानं व्रजन्तीनां व्रजयोषितां मार्गे । व्रजसुन्दराभावेऽपि पिच्छिलता स्वधर्माऽविरहिणी
स्राता वसुमती स्निग्धा चाssसप्ताहं हलधरा विश्रान्ताः । धन्या भारती दृष्टिः पृथिव्यपि जननी मानवीव आम्रपनसोर्वाका विरलतरा ग्रीष्मतापानुमापकाः । सद्योजातो मरीचः सुतीक्ष्णः शाकवाटीराजा वर्षातमिस्राभिन्ना राजसरणिरपि सरसपिच्छिला । अहरहो यानदानवैस्तर्जिता त्रियामोत्तरकाण्डे स्वस्था कान्ता सदाश्यामाऽपि श्यामाम्बुदसखायमाख्यातुं मनः । रम्भो श्वसन्त्यपि तापकन्दलति भवति शान्ता हलामाख्यात्यनूढा तव हालः किल हलाहलोल्लेखी । यौवनं तु विषजर्जरं पुनरिह नवजलकालो हन्ता व्योम्नि विमानविहारी विलोक्याऽधो विलोलमेघमालाः । मरालमालामाल्या लोलाक्षीं स्मरन्मुहुमनी
त्रिलोचनीयति सूर्यो घनद्वयकीर्णवपुरासारान्ते । बलमनुचिकीर्षुर्वापि नीलोत्तरीयभिन्नोरस्कम्
धराधरो हि दविष्ठो न च्यवते पदमपि मनाकु स्थानतः । घनघोरदुर्दिनान्धे नयचक्षुर्विवेकीवाऽचलः
१. प्रचुरम् ।
Jain Education International
For Private Personal Use Only
३१
loરી
॥१२४॥
॥१२५॥
॥१२६॥
॥१२७॥
॥१२५॥
॥१२९॥
॥१३०॥
॥१३१॥
॥१३२॥
"કૈશો
wwwww
www.jainelibrary.org