SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पततिपतितपतितव्या नागसेनोक्तौ न भिद्यन्तां ते । प्रावृषि सलिलपिच्छिले कामं तेषां भेदः क्षणिकः पशुपतिभीत्या रात्रौ मृगा यथा भवन्ति ग्रामाभिमुखाः । अतिवृष्टिवातत्रस्तास्तथा कैवर्ता महासिन्धोः अत्यन्तं सावधानं व्रजन्तीनां व्रजयोषितां मार्गे । व्रजसुन्दराभावेऽपि पिच्छिलता स्वधर्माऽविरहिणी स्राता वसुमती स्निग्धा चाssसप्ताहं हलधरा विश्रान्ताः । धन्या भारती दृष्टिः पृथिव्यपि जननी मानवीव आम्रपनसोर्वाका विरलतरा ग्रीष्मतापानुमापकाः । सद्योजातो मरीचः सुतीक्ष्णः शाकवाटीराजा वर्षातमिस्राभिन्ना राजसरणिरपि सरसपिच्छिला । अहरहो यानदानवैस्तर्जिता त्रियामोत्तरकाण्डे स्वस्था कान्ता सदाश्यामाऽपि श्यामाम्बुदसखायमाख्यातुं मनः । रम्भो श्वसन्त्यपि तापकन्दलति भवति शान्ता हलामाख्यात्यनूढा तव हालः किल हलाहलोल्लेखी । यौवनं तु विषजर्जरं पुनरिह नवजलकालो हन्ता व्योम्नि विमानविहारी विलोक्याऽधो विलोलमेघमालाः । मरालमालामाल्या लोलाक्षीं स्मरन्मुहुमनी त्रिलोचनीयति सूर्यो घनद्वयकीर्णवपुरासारान्ते । बलमनुचिकीर्षुर्वापि नीलोत्तरीयभिन्नोरस्कम् धराधरो हि दविष्ठो न च्यवते पदमपि मनाकु स्थानतः । घनघोरदुर्दिनान्धे नयचक्षुर्विवेकीवाऽचलः १. प्रचुरम् । Jain Education International For Private Personal Use Only ३१ loરી ॥१२४॥ ॥१२५॥ ॥१२६॥ ॥१२७॥ ॥१२५॥ ॥१२९॥ ॥१३०॥ ॥१३१॥ ॥१३२॥ "કૈશો wwwww www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy