SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ WOR FFER दर्दूर: स्फुटवक्ताऽवञ्चको वीतमनुमानं तनुते । वाचा लिङ्यन्वर्षामव्याप्तिधीः कथं नु लोके ! ॥१११॥ कुणपभोजनी शकुनः सकलजलमयकाले कवलविकलः । गर्हितोऽधुना ग्रामे श्रव्यमश्रव्यं हि तुन्देन ॥११२॥ शीतरश्मिर्वर्षाक्तो नक्तं मेघावगुण्ठनवतीय । भामिनी वेवाऽश्रूणि मुञ्चन्भाति खण्डिता वाऽपि રૂ आषाढोऽपगतो गतः श्रावणार्थोऽर्धपक्तिरपि नाऽऽयाता । देहलीन्यस्तहस्ता सवाष्पवातं दिदृक्षतेऽन्या ॥११४॥ . वर्षामुखरे गगने भास्कररश्मिजाले झटिति फलिता । कालिङ्गग्रामभणितिर्जम्बूकोद्वाहो दिवाऽयमिति ॥११५॥ वर्षावासं श्रमणो मुनिः कुरुतेऽपि वीरसुगतशिष्टः । सनलश्चातुर्मास्यं वेदान्तविज्ञानी भिक्षुः पावनोपाकाहि नानाश्रुतिशाखाध्यायिनां सुसुताः । सावित्र्या पूयन्ते शिवासूत्रदण्डकमण्डलुभिः ॥११७॥ मेघोदयतोऽकाण्डेऽप्युदितमपि परोक्षं भारकरविम्बम् । धूमध्वजो ध्वजयाऽपि यज्ञशालाषु हिन्वन्दृष्ट: वङ्गकलिङ्गान्ध्रासमा वर्षे वर्षे वन्याऽऽतद्रुताः । प्रातिकूल्ये हि विधेः श्रीः प्रकृतेः कथं प्रकृतं बन्धुः ॥११९॥ अम्बा जरती ग्रामे गृहकोणगा घने दूरगं पुत्रम् । स्मरत्यवितथं भद्रा सेहः खलु मातृजः प्रथमः ॥१२०॥ अभिजातवृत्तिग्रहे नीचानां हानिर्भवति नोत्थानम् । जातपक्षाः कीटानां नोदयाय गगने, नाशाय ॥१२१॥ मेघालोकेऽश्वोऽलसः श्व इति संस्तुतिं स्वामिनो रोचयति । अनद्यतनगन्तारमजिहासुः कामुकाहीः MAVARANA Jain Education International For Private &Bersonal use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy