________________
WOR
FFER
दर्दूर: स्फुटवक्ताऽवञ्चको वीतमनुमानं तनुते । वाचा लिङ्यन्वर्षामव्याप्तिधीः कथं नु लोके ! ॥१११॥ कुणपभोजनी शकुनः सकलजलमयकाले कवलविकलः । गर्हितोऽधुना ग्रामे श्रव्यमश्रव्यं हि तुन्देन
॥११२॥ शीतरश्मिर्वर्षाक्तो नक्तं मेघावगुण्ठनवतीय । भामिनी वेवाऽश्रूणि मुञ्चन्भाति खण्डिता वाऽपि
રૂ आषाढोऽपगतो गतः श्रावणार्थोऽर्धपक्तिरपि नाऽऽयाता । देहलीन्यस्तहस्ता सवाष्पवातं दिदृक्षतेऽन्या
॥११४॥ . वर्षामुखरे गगने भास्कररश्मिजाले झटिति फलिता । कालिङ्गग्रामभणितिर्जम्बूकोद्वाहो दिवाऽयमिति
॥११५॥ वर्षावासं श्रमणो मुनिः कुरुतेऽपि वीरसुगतशिष्टः । सनलश्चातुर्मास्यं वेदान्तविज्ञानी भिक्षुः पावनोपाकाहि नानाश्रुतिशाखाध्यायिनां सुसुताः । सावित्र्या पूयन्ते शिवासूत्रदण्डकमण्डलुभिः
॥११७॥ मेघोदयतोऽकाण्डेऽप्युदितमपि परोक्षं भारकरविम्बम् । धूमध्वजो ध्वजयाऽपि यज्ञशालाषु हिन्वन्दृष्ट: वङ्गकलिङ्गान्ध्रासमा वर्षे वर्षे वन्याऽऽतद्रुताः । प्रातिकूल्ये हि विधेः श्रीः प्रकृतेः कथं प्रकृतं बन्धुः ॥११९॥ अम्बा जरती ग्रामे गृहकोणगा घने दूरगं पुत्रम् । स्मरत्यवितथं भद्रा सेहः खलु मातृजः प्रथमः ॥१२०॥ अभिजातवृत्तिग्रहे नीचानां हानिर्भवति नोत्थानम् । जातपक्षाः कीटानां नोदयाय गगने, नाशाय
॥१२१॥ मेघालोकेऽश्वोऽलसः श्व इति संस्तुतिं स्वामिनो रोचयति । अनद्यतनगन्तारमजिहासुः कामुकाहीः
MAVARANA
Jain Education International
For Private &Bersonal use Only
www.jainelibrary.org