SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ रूप्यकमात्रग्राही ग्राहभीतेस्तारयति नद्याश्च । अधनः सन्तरन्याति विपदां पदं खलु दारिद्यम् ॥१००॥ पुरुषः संसारसार इति मात्रं वचः प्रतीयते मेऽद्य । द्यौः सूते पाति धारा कोऽवान्तर्गडुः पुंस्कर्ता ॥१०१॥ मूकः पिकोऽद्य सत्यं जाते भेककुल-राज्ये किं कार्यम् ? । धूर्ते सदसरपती हि पण्डितोऽनुपलब्धिप्रमेयः ॥१०२॥ सायं जम्बूककुलं ग्रामशुनो वर्षातमोगूढान् । जल्पन्ति संस्कृतमिव प्राकृतेन गुरवो मोघाः । विन्ध्याटवी तु सान्द्रा शडुरजटाभिरिव दिक्षु न्यस्तैः । विस्तारैर्यमयतीव जाह्नवीमिव धाराधारम् ॥१०४॥ निदाघेऽभावनमिता वर्षाविभवेऽधुना विभुतां गताः । मक्षिमशका खला इव पदपदार्थार्थिचाटुकाराः ॥१०५॥ वारिदस्फोटोऽचले प्रलयमापाद्य जीवनानां शतम् । विभीषिकावतारोऽपि पतिसम्पत्सु विषमः पाकः ॥१०६॥ पर्वपर्वोपगूढाः पर्वतेषु विशेषशोभना जलदाः । कालिदासं मृगयन्तो दौत्ये नियोक्तारं वामाः वर्षानष्टा कमलिनी स्थाणोः प्रभातचर्चा कथं भातु ? । दिनकरोलकरैर्विकचं जलजमुपहरन्ति सप्तर्षयः ૨૦૮ आद्वापरान्तं महिता महार्णा सरस्वती शरीरवतीय । सजला सुखिता तनुतां हित्वा जिजीविषतीव कुरुषु ॥१०९॥ वर्षाऽमर्षोऽत्युग्रः शालयो जलजम्भाकुलिताऽदृश्याः । शिरोहितकरौ दम्पती कृषकावतिसम्पद्धि हिनस्ति ॥१०॥ १. देशजभाषामाध्यमेन संस्कृतशाखाध्यापनं सदोषमिति कटाक्षः । Jain Education International For Prive Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy