SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अपूपपायसभोजि तैलाक्तशृङ्गं वनमालाशोभि । गोकुलमद्य पूज्यं हि बलभद्रजन्माऽद्य पूर्णिमा ર૮૮ી वर्षावाताच्चूलिगृहान्तरगतेदानीं सत्रस्ता । दंशन्ती शुनीव वत पामरकुटीरकूटं दहति ૮૭ भूकीटिका सर्पिला कृषिसखी सर्पति स्वैरं बालः ।। भीतोऽपदं तु दृष्ट्वाऽजातभीतिर्हि स्वाभाविकी ॥९ ॥ विमानवातायनतो व्योमपथिकः समुत्सुकः प्रेक्षते । इन्द्रभिदुरभियेवाऽऽयं श्यामं जम्बुद्वीपमखण्डम् ॥९१॥ जिगमिषवो हि मानसं तुषारसारक्रौञ्चरन्धगताः । जलदसविराजहंसास्तपस्तापं हि मानी सहते રો गेहदेहलीलीना जाने यक्षपुरन्धी प्रतीक्षेत । विगणयन्ती नु दुःखं दिनं गणयन्ती धन्याऽऽशा રૂ कविता विस्मारयति जीवनाटवीदवदाहं भीष्मम् । वर्षाऽपि नेषत्करी दुष्प्रतीकारोऽप्रतिषिद्धः ||९४|| तवतन्तुपरिवृत्तौ राजालिन्ददक्षवामपक्षधराः । पणमुष्टिक्रेतव्याः कूशकाका इव घनसुन्दराः वर्षर्तुः शृङ्गार: श्रुतिशस्यः सलिलालङ्कारिपुंसः । अपि स वसन्तः प्रथमः प्रथमां मन्ये वर्षां सुरसाम् ॥६॥ वंसनिकुञ्ज मोदः क्रोडेष्वभिनवा अङ्कुरा दृप्ताः । सहज़ोष्णीशा रामोऽभिजातो हि सलक्ष्मणः किं न ? ॥७॥ वर्षा सामर्षाऽद्य गृहाभावखिन्ना भामा सरुषा । विगलदश्रुधारा सा वन्या पतिमानतळं हरति । क्षपातमोऽकाण्डेऽभिसारिणी तडिता ताडिताश्चेव । कशा येनाऽदर्शिता भित्तिनद्धा ह्रिया तु गृहीता ॥७९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy