________________
पान्थः सर्वमालोक्य कुतूहलाद्घनोदयं स्वमिव पथिकम् । मेने सम्भ्रान्तदृष्टिगतेऽस्मिन्पथिकः पथिकृदिति
૬૮ वर्षावाग्वधूटीयं पान्थपथो विनोदयत्वनिशम् । आधारासारशमञ्चाऽऽगेहदेहलीरामोदयम्
૪૬s कविता तु वनितेव कविमातुरीययाममाकांक्षतेऽबला । सा पुनः कविपुत्रीति सहृदयभणितिर्न कविसत्यम् ॥१७॥ कविताङ्गनाद्यभोक्ता कवी रसिकस्तूच्छिष्टमात्रसेवी । अविद्वान् कथं सरसं शबरीकवी रामरसिकं हरतु ? ॥१७१॥ सुरेन्द्रधनुरैश्वर्यं मोहनं दिगङ्गना-गगनसेतुः । सप्तवर्णवर्षमिश्रं हर्षो न कस्य सचेतसस्तु ? ।
૭૨ वर्षा वधूटी रमतां कविमन आशतवत्सरान्पुनरपि । भावमभिव्यनक्त्वग्रे यातु न विरतिमुशती कामम् विचित्रत्रिदिनकविताऽदिनमेघदर्शननिर्वृत्ता । विद्यालयाऽनध्यायवलिता स्मृतिकल्पनानपोढा
॥१७४। सहृदयसन्देशोऽयं सुरेन्द्रसूरिणा काव्यविनोदाय ।। पान्थेन व्यरचि कुरुषु मनाक् तेन प्रसन्नः स्थाणुः ॥१७५॥ काली दासे दिशति कविताझङ्कृति मुग्धबोधां कालीदासो विहरति रसेऽलौकिके लोकमुक्तः । भावोऽभावी भवति च भवोऽभाववानर्थभेदो वाणी स्वार्थं हरति कुशला स्वाञ्च वाणी नतोऽर्थः ॥१७६॥ देवो वर्षत्वभीक्ष्णं प्रकृतिरनुपमा दिव्यशोभा धरित्री ब्रह्मण्या वेदविप्रा गुरुचरितधिया पावयन्तो मनीषा । राजन्या राष्ट्ररक्षाव्रतवरविभवा वैश्यशूद्राश्च कामं सम्पत्त्युद्योगधन्या दधतु च जगतां सौख्यमास्तां समेषाम् ॥१७७॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org