________________
धनिनां क्रीडावाप्यः सद्यःसुलभपल्वलैरद्य विजिताः । सभेकडिण्डिमघोषं निर्धनार्भकानन्दोऽमन्दः
૬૬ો शाकावमूल्यसुखितो दिनश्रमिकोऽप्यद्य शाकापणेषु । कृशकण्ठवलयिवस्त्रं प्रसार्य बध्नाति द्रव्याणि
૬૦ अजावियूथ इदानीं हरिततॄणाशो न नगाग्रवनयायी । क्लेशोऽपगतोऽद्य दायी यदेन्द्रस्तदाऽक्केऽपि सम्पत्तिः । ૬૮ી भूधरेषु भूचालो वृष्टिदष्टेषु तु पथिक पथरोधः । नीलकण्ठो हि शरणमुद्दिधीर्षुर्दासं करुणः
૬૬ો गभस्तिहस्तेऽपदस्थे मेघवूत्रग्रस्ते जगति त्रस्ते । अराजकतन्त्रे बत दुर्वृत्त इव भाति खद्योतः ॥७०॥ दर्दूरदुर्दान्तरवात्कोकिलकाकलिर्लीना लोक्यताम् । ननु दुष्टभयात्सुजनः स्वजनप्रणयं न प्रकटयति गर्भाधानक्षणोऽयं हरवूषस्य गेहे गेहेऽन्वेषा । वर्षा मूषलधारा गौस्तु रज्जु छित्त्वा याता
૭૨ माता शिशुं कथयति गृहान्तरे शाययितुं कथां सहजाम् । गहनकानने कृष्णो गोवर्धनं दाधार शैलम्
કરો मध्येग्राम मन्दिरे भागवतघरे' पाठभजनध्वनिम् । भअन्निव भाति वजं हानौचित्यं रसभङ्गहेतुः
॥७४॥ दिननिशाकरग्रहणं मेघाच्छन्नं न साम्प्रतं दृश्यम् । दुर्दिनदुष्टोऽपि चरितं निजगृहजं कुशलं गोपयति ॥७५॥ उदग्रं महिलाङ्गुलं' शाकवाटिकायामवाप्तगन्धम् ।
अवाप्तपदपुरुषखरे नासा न कस्याऽवमत्री सा ? ॥६॥ काशकृत्सीये धातुपाठे Vघू निवासे इति धातोः निवासार्थे 'घर:' सिध्यति अशोकावदाने च घरिणीति प्रयोगादपि तच्छब्दसिद्धेः । भाषायां भिण्डीति कथितः आंग्ले च लेडीज़फिंगर इति शाकविशेषः ।
ASIRE
२.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org