________________
वर्षाद्या ऋतयो हि मदयन्त्यदीनमितरस्मिन्स्वप्नः । प्रजातन्त्रमुपहासः प्रकृतिः सीदति पक्षाघातात् ॥५५॥ ग्रामप्रान्ते सिक्ते मृगवने कुम्भिलः सन्धिधिया । स तमसि शर्बिलशास्त्री निर्भीर्यथा दिवा राजनयी કદ્દો ग्रीष्मारिदाहविहताः पोताः प्रतापिबालुकालग्नाः । सरसाष्यधुनोन्नीता नदीषु सुजनश्रीरिद समये वासरोऽपि न व्यतीतो मुग्धा नवोढा प्रतीक्षते कान्तम् । धीवरं नावा गतं वातत्रस्तसिन्धुं कल्ये द्यावापृथिव्योमिथुनं लोकलोचनान्निगुहितुमिव घनाः ।। गाढमाच्छाद्य दिशोऽन्धाः स्वयं न कस्य सम्भ्रमो रहसि ? ॥५९॥ निम्बे फलपाको गततिक्तोऽपयशो दूरीचिकीर्षुः । परिणामेऽमृतयोगां सात्त्विकतां वाऽऽत्मनो दिशति । દુનો इयमार्या दुर्वारा दुर्वेव मनोभुवमालिङ्गन्ती । गाढगूढाशयकुटिला कुशला स्वाशीःसम्पादने स्थण्डिलमण्डले विधुः साधुवधूः' सान्द्ररक्ताभरणाणुः । लघुलघुपदैर्जिगमिषुर्वर्षाविरामेऽम्बां पतिं वा
પાદરી नवजलावेशोत्फुल्लोद्गमनशीलमीनकुलदर्शनदीप्तः । बडिशहरतस्तटाकेऽहिंसस्य स्वार्थपूरः कथम् निर्मला दिशो विदिशो वर्षाप्रसादात्कलिन्दतनया तु । कलिकालीयकुलदोषविषजर्जराऽनुदिनं सीदति
૬૪ नग्ननागोऽद्य हरितः प्रतिदृष्टान्तः खलु खल्वाटस्य । भैषज्ययोगो व्यर्थोऽव्यर्थं तु रसायनं दिविजम्
દુકો
T
१. तदाख्यया लोके प्रसिद्धा वर्षाकाले शष्पसूता कीटी ।
Jain Education International
For Priva
Personal Use Only
www.jainelibrary.org