________________
-
श्यामाभ्रमध्यतोऽर्कः झटिति निःसृत्य किञ्चिद्दुष्टतया । खण्डितायाः सीमन्ते दिग्वध्वाः सिन्दूरं क्षिपति
રો सायन्तनी वेलाऽऽशा मिहिरविरहिणी सुदुःखिता भाति । अन्तर्बाष्पा लिङ्ग यते वर्षाक्त पत्रपतबिन्दुभिः मध्याह्नो विपद्यति सम्पन्न नभो मेघाडम्बरैः । विद्युद्दीपैः ढक्कया वज्रजयाऽसौ दुर्दिनराजा ।
રૂડો ज्वस्य वैभवं गात्रे पिपास्वधर: कम्पते मुहुः किंस्वित् । किन्नरे वाऽनुसन्धत्ते दिवा घने नरत्वं किन्नरी
રૂદ્દો न्यगकुर्वन्दर्दूरास्तटाकाम्भसि रन्तुकामाः प्राकृताः । वेदाभ्यासविन्यासं निष्ठ्यूतलेहा इव सुधियः ॥३७॥ जीविता धारेदानी नद्याः पोता अपि जीविताः सहसा । दुःखे भावग्राही यथा भक्तस्य सदाऽऽसन्नः ।
રૂા . पल्ली देशस्य माता तत्र श्रीर्षणसुभगा रम्या । हा उद्योगग्रस्ते नये विषं वमति घने नभः
રૂ9) पिपीलिकाण्डसञ्चरणं श्रेणीबद्धमक्षिलक्षीकृत्य । स्मृतः पक्षिलस्वामी' लोहपथगामिनी च हंसाः ૪૦નો स्वपुच्छगरिमाणं श्वाऽवद्यमालक्ष्य शिखिपुच्छमहिम्ना । बुक्कत्यसहिष्णुः किं को नाम सोढाऽवमानस्य ॥४१॥ वन्यां नदीनां वीक्ष्य व्यवस्थाभङ्गं संप्लवञ्च तटानाम् । चूणे न्यायराद्धान्तं बौद्धदृष्टिषिता सद्यः
કરી पिपीलिका अपि दृष्टाः सञ्चिन्वत्यो खाद्यं दुर्दिनाय । अपरिग्रहप्रयोगे नञर्थमीषत्परं विन्दे
કરૂ
१. न्यायभाष्यकारो वात्स्यायन: पूर्ववदनुमानव्याख्याने । २. प्रमाणव्यवस्थावादः ।
Jain Education International
For Privaga Personal Use Only
-- www.jainelibrary.org