SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जरदष्टिर्विनिवृत्तश्चन्द्रशालायां गेहिनीं स्वां पुनः । श्रावयितुं श्रावणकथामुपरुध्यन्निवाऽऽभाति चटुलः રો रुग्णालये दीनोऽदीनां नवोढामाह्वयंस्तरुणः । वातायनादम्बुदं दर्शयन्नेत्रे निमीलति રરો वर्षाऽमर्षं जनयति प्रोषितभर्तृका ज्वलति वर्षाः । प्रतिवेशिनीप्रीतिभीः शारदान्दारिदान्प्रतीक्षते તરફી नवप्रव्रजितो रहसि पूर्वाश्रमस्मृतिवृत्तिं प्रावृषि । अपरामष्टुंमत्यन्तं तपत्याद्यघनविनिर्गमाय ॥२४॥ दरिद्रन्पल्लीकोणे कृशकर्षकोऽर्धाङ्गिनीम् । ब्रूते साशं दीनां सुघनोऽयं सुशस्यदो भाति રી प्रगल्भं नभसि नभसो पद्मिनीविनिहन्ति कार्मुकसाराः । कासारेषु विलग्ना दैवं वा सुजनघनो दोषी ર૬ संप्लवः केदारेषु लालध्यन्ते सीमा अदम्युषा । पारिप्लवा भुजङ्गाः पल्वलेषु वामाः कामं पतिताः ॥२७॥ अयोध्या योध्या जाता कठिना भूमिः पेलवा मोदते । आत्तगन्धा सुगन्धा कमेव केलिप्रमदाजीर्या ॥२८॥ माकन्दः सूतसुफलः सुसुतेवाडम्बा खलु प्रसीदतितराम् । जनानां पुष्पार्चनां वर्षा वाऽऽसारैराचष्टे ॥२९॥ अकाण्डनिर्वाचनोत्यां सभा बोधयति तत्रगुप्तनेता । मेघविद्युद्वर्षेसु सत्सु सन्तः शृण्वन्त्यमोघम् રૂપી चूली रोदित्यनग्नी रोदित्यबला नास्त्यद्य पत्यु: श्रमः । वर्षातो नास्त्यर्जनं जलदजलमेवाऽऽहार: किल રૂ विश्वविद्यालयेऽद्य पञ्चषांश्छात्रान्विगणय्याऽऽचार्ये । गते लीलां कुर्वते यून्यो युवभिर्वर्षामिग्धाः રૂરી Jain Education International For Private & gonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy