________________
गेहाङ्गनाज्जलधारानालीषु तरङ्गिलाश्चपला बालाः । नदनदीसर:सागरांस्तत्रोत्प्रेक्ष्य नावा रमन्ते
રોગો दुर्वारलालसाकुरं प्ररोहयन्सहकारतरुमाश्लिष्टः । तरुणरतपस्वी सोढाडसूर्यंपश्यां स घननुतः शृङ्गः पृच्छति शृङ्गं शृङ्गारोऽयमसह्यानन्दच्छविः । सकलेन्द्रियभूतिधन्या मानवाः कथमिमं सोढारः વીરો प्रियङ्गुर्मदिरासखं वेष्टयत्युदानभुजपाशैः सान्द्रम् । दयिता फलिनी रोमसु स्पृशन्भाति दिग्विजयी रामः ॥१३॥ रामारामोऽधिकमिति भङ्गास्वनानुभवं भारतोक्तम् । दीप्त्या भञ्जयन्भाति मयूरः स्वपुच्छवैभवेन
॥१४॥ पथिकः पृच्छति सखायं कदाचित् त्वं सख्यभविष्यः स्वप्ने । पन्थाः पन्था न च स्यात्सत्यस्य स्यात्क्षणिको रोधः ॥१५॥ हलधरयोषा प्रीता प्रीतिमालभ्य केदारश्यामे । पतिमावेदयति मुग्धाऽलमधुना बीजवपनश्रमः ।
૨૬ો विद्याशालाभ्यः किल गच्छन्तस्ते बटवः स्यूतपृष्ठाः । जलभीतावष्यभीका खेलन्तोऽटन्तीय ग्राम्याः
॥१७॥ परम्परासश्रद्धा धौतासूचीविद्धवासःसिताः । आर्चिजीनगृहशालामनूचाना नवा उपनीताः नग्रोपकण्ठविपणिषु वर्षाजस्रधारातो रक्षन्तः । विचित्राभेद्यारतरणैर्वणिजः सम्पन्ने सुरेन्द्रभीः देवालयेषु भक्ता आर्द्रतलेषु चतुरङ्गं नाऽष्टाङ्गम् ।। विनियोज्याऽऽशु नमन्ति न कस्य च दारिदस्त्वराय ? ॥२०॥
૬૮
१. आनुशासनिके पर्वणि ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org