________________
Jain Education International
वर्षावाग्वधूटीविलास
नवघनाचगुण्ठितो भानुरिव धूम्रो दुर्मुखोऽपि सुमुखः । सरस्वती सिग्धाम्बा भद्रा स्थाणुस्तात ॐ ते पान्तु वर्षावाग्वधूटीतट्टीकामाटीकते विलासधिया । सार्वभौमोऽनवद्यः श्रीकण्ठवासी कविः पथिकः
गतार्या साss गताऽऽयेयमृत्यङ्गना प्रत्यभिजाने । दृष्टपूर्वाऽप्यपूर्वाऽभिनव-नवल-वासना- वरिवः
डॉ. सुरेन्द्रमोहन मिश्रः D- 97, कुरुक्षेत्रविश्वविद्यालयः, कुरुक्षेत्रम् (हरियाणा)
136119
रोमसु रोमसु श्यामा ललामभूताऽभिषिच्यमानाऽपि । रम्या लावण्यमयी धरावधूः सुवासा धारैः
For Private & Personal Use Only
"
રો
n
ક
॥५॥
स्खलन्त्यः प्रस्खलन्त्यो नगापगा अनग्नशिखरिभ्यो नवाः । अपि प्राच्यः प्रगल्भाः शिखरिणस्तु संयमोऽनवद्यः बाल्ये वेलोपनिषद् बालुकागृहनगरपटलखेलमयी । सा स्मृतौ पथिकीभूता वर्षया यया साssसीन्निहता अरण्यानीश्रीः शुचिना दवाशुशुक्षणिक्षतक्षामाङ्गी । योषित्सतीव वृष्ट्या नवतनुमयी पार्वती वाऽपि सरस्वत्यदभ्रधाराः स्मारयन्ति सरांसि प्लावितानि । चीता वीतकथा किं वृद्धश्रवाः श्रुतिं मण्डयति ? वर्षासिक्तोऽभिषिक्तः शतशः सहस्रशोऽपि विजने विपिने । नार्द्रीभवत्यात्मा मे किमाकल्पशोषप्रतिज्ञः ?
૫)
usu
દા
www.jainelibrary.orgj