SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ रक्षाकरी परमदक्षा कलासु सितपक्षाग्यवाहनवती सक्षान्तिका जितविपक्षा सदाऽमृतसुभक्षादिवन्दितपदा । यक्षाधिराडपि हि पक्षाश्रयेण तव दक्षाग्रणीर्वितरणे साक्षात्कृता त्वमिह दक्षा गिरे!ऽसि मुनिमोक्षादिसौख्यददने ॥५॥ भाताऽखिलस्य वरशातादिदा मनुजजातादिसर्जनकरी धाताऽपि ते नयनपाताश्रयात् सृजति दाता च भाग्यनिवहम् । पाता हरिः सकलमाता हरो भुवनधातादिकर्मनिपुणो माता त्वमेव सहजातादिकोऽसि मम तातादिकोऽपि च गिरे ! ॥६॥ ज्ञानी भवत्यपि च मानी सदा नृपतिधानी सुखाद्यनुभवी दानी गजाश्वरथयानी तथा त्वदतुगानी नरः खलु गिरे । कानीनसूत्रचयभानी तथा दधदिदानीन्तनं सुखभरं स्थानीभवत्यपि समानीभवन् मतिनिधानीभवद्गुरुगणैः ॥७॥ यस्याउसि भाग्यभरवश्या गिरे ! मुनिनमस्याङ्घिक अयुगले ! शस्या विराजति तपस्या बुधैर्जगति तस्याऽत्र जन्म सफलम् । न स्यात् कदापि विपदस्याऽवनौ च वरिवस्या प्रसर्पिततराम् तत् स्या मदीय हृदि वश्या सदैव सरहस्या समस्तजननि ! ॥८॥ वाग्देवी पूजाविधौ तस्या भक्तिवशेन । अष्टकमेतद् विरचितं मैथिलजगदीशेन ॥७॥ HAST Jain Education International For Private personal Use Only www.jainelibrary.org www.jainel
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy