________________
श्रीशारदाऽष्टकम्.....
।
।
But
।
मैथिल पं. जगदीशः झा
[अश्वधाटीछन्दः] स्फीता समस्तबुधगीता तपोव्रजमतीता खमानसगृहे भीतार्तिहृत् कुमतिशीतापनोदसमुदीतारुणायिततरा । प्रीताऽस्तु सा सपदि पीताम्बरादिसुरगीता सिताम्बुजगता वीताऽखिलेहसमधीता सदा न विपरीता कदापि भवतु ॥१॥ वीणासुनिवणधुरीणा गिरा पृथुलवीणासुमण्डितकरा क्षीणा कटौ, विधृतचीनांशुका, प्रचुरपीना ह्युरोजयुगले । दीनातिनुन् मसूणमीनाक्षिका, दुरितहीना, प्रबोधविसृजा कीनाशमीति हृतिलीना सदा पमधीनाऽस्तु मे भगवती ॥२॥ साराश्रुतेः स्फटिक हारान्विता एमृतधाराधरायितकृपा मारारिमुख्यदिविजाराधिता बृहदुदारा हृदि स्फुरतु मे । स्वाराधकस्य भवभारापहृत् तरुणताराधिपद्युतिधरा स्फारामुपेत्य दृशमारात् किरन्त्यनिशमाराध्यपादयुगला ॥३॥ बाला तथा तरुणमालाग्रणीस्तरणिजालांशुसंजयिरुचिः शालामतेरुडुपमाला महागुणविशाला सदा विजयसे । व्यालावलीसमकरालाऽसतां वरमरालारुहा शुभकरी । कालानला रिपुषु पालावलम्बिरुचिजालाऽसि साधुनिचये ॥४॥
Jain Education International
For Prival
Personal Use Only
www.jainelibrary.org