SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तव पदयुगे श्रेयोभूते सदा मम जायतां, नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्किं यत्तव नामतो, भवति सफल कार्यं तृणां हृदा परिचिन्तितम् ॥५॥ सुकृतविटपी मेऽद्य स्वामिन् ! प्रभूतफलोऽभवत् दुरितततयो दूर दूरं ममाऽद्य पलायिताः । हृदि निरवधिहर्षाम्भोधिः समुच्छलितोऽद्य मे, विमलविमलं यत्ते जातं मुखाम्बुजदर्शनम् ॥६॥ तव निरुपम रूपं दृष्ट्वाऽक्षिणी मम नृत्यत स्तव सुचरितं श्रावं श्रावं मनो मम हृष्यति । तव गुणगणं गायं गायं मुदं रसनैति मे, तव सुवचनं पायं पायं कृतार्थमभूज्जनुः ॥७॥ गणधरमणे ! त्वत्पादाब्जे विनम्य निवेदये, नहि नहि कदाप्यस्मत्स्वान्तात् क्षणं वियुतो भव । वितरति मतिं त्वत्सान्निध्यं व्यपोहति दुर्मतिं, जनयति मनः सर्वाभीष्टं तनोति निरीहताम् ॥८॥ ललितहरिणी-छन्दोयोगादिदं हि गुणाष्टकं, विरचितमिति स्फूर्जद्भक्त्या वरेण्यगणेशितुः । गुरुवरपदाम्भोजद्वन्द्वार्चनाप्तधिया मया, प्रथमगणभूत्-मत्रध्यात्रा सुवर्णसुधांशुना ॥॥ Jain Education International For Private 88 sonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy