SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Jain Education International भामिणीसुयाइकारणोहुप्पण्णप्पतिव्वदुक्खणासगे णिवाणई । ण भोयणाइचिंतणा निअप्पसाहणा || पसम्मसुक्खलाहमाणपूयणा धरेमि तं पसत्थमोयअं ॥ नारायओ ॥३१॥ चक्कधारगविसिट्ठसमसुहदायगं । जिणवइसमुवगयभवयसंकडतायगं ॥ कम्मपयारकट्ठदहणाणलसंनिहं । वंदमि पणपयारचरणं बलिणिव्वहं । ललिअयं ॥ ३२ ॥ ॥ श्रीतपःपदस्तवनम् ॥ महप्पहावं बहुस्सहावं । विणकामं पमोयगामं ॥ खमाइवासं गुणप्पयासं । णमो णिच्चं तवं भव्वच्चं ॥ वाणवासिया॥३३॥ सीलरुक्खगणवुढिवारियं । सग्गसिद्धिसुहसुक्खसंदयं ॥ कम्मकट्ठदहणग्गिसम्मयं । तं तवं थुणमि हं जयप्पयं || अपरांतिका ॥३४॥ ॥ श्रीसिद्धचक्र स्तवनम् ॥ इत्थं नवपयपयरो मए मुया पवरमंतपसमयरो । जिणवइसासणपवरो थुओ महाणंदओ जयरो || गाहा ॥ ३५ ॥ तं पचरसिद्धचक्कं कम्मयरू परिलुणेड़ जह चक्कं चक्किरस कप्परुक्खं अहिलसियपयाणपुण्णदक्खं ॥ गाहा ॥३६॥ For Pro Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy