________________
Jain Education International
भामिणीसुयाइकारणोहुप्पण्णप्पतिव्वदुक्खणासगे णिवाणई । ण भोयणाइचिंतणा निअप्पसाहणा ||
पसम्मसुक्खलाहमाणपूयणा धरेमि तं पसत्थमोयअं ॥ नारायओ ॥३१॥
चक्कधारगविसिट्ठसमसुहदायगं ।
जिणवइसमुवगयभवयसंकडतायगं ॥
कम्मपयारकट्ठदहणाणलसंनिहं ।
वंदमि पणपयारचरणं बलिणिव्वहं । ललिअयं ॥ ३२ ॥
॥ श्रीतपःपदस्तवनम् ॥
महप्पहावं बहुस्सहावं । विणकामं पमोयगामं ॥
खमाइवासं गुणप्पयासं ।
णमो णिच्चं तवं भव्वच्चं ॥ वाणवासिया॥३३॥
सीलरुक्खगणवुढिवारियं । सग्गसिद्धिसुहसुक्खसंदयं ॥
कम्मकट्ठदहणग्गिसम्मयं ।
तं तवं थुणमि हं जयप्पयं || अपरांतिका ॥३४॥
॥ श्रीसिद्धचक्र स्तवनम् ॥
इत्थं नवपयपयरो मए मुया पवरमंतपसमयरो । जिणवइसासणपवरो थुओ महाणंदओ जयरो || गाहा ॥ ३५ ॥
तं पचरसिद्धचक्कं कम्मयरू परिलुणेड़ जह चक्कं चक्किरस कप्परुक्खं अहिलसियपयाणपुण्णदक्खं ॥ गाहा ॥३६॥
For Pro Personal Use Only
www.jainelibrary.org