________________
Jain Education International
भवभंतिविणासगसिवसुरपयदयनट्ठविहावं ।
जिणवइगइयपभूसणदूसणनासियतावं ॥ चित्तक्खरा ॥ २७ ॥
तित्थनाहदेवा जम्मि भद्दसेवा |
चत्तभामिणीपसंगदव्वमोहणा सग्गुरु विणट्टखेया ॥ वायणाइसंगई पणट्ठाकामणे चेव ।
पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ॥ २८॥
॥ श्रीज्ञानपदस्तवनम् ॥
सययं पणभेअं ।
अहं चरनाणं ॥
सुहतत्तविबोहं ।
विहिणा समरामि ॥ नंदिअयं ॥२९॥
विसआवहारं विणयविवेगवियारं । भक्यरसारं समयं दुहसंगे ॥ कज्जऽवकज्जविवेयपयासं । नासियमोहतमाइविलासं ॥
दंसणसंजमगं वरमुत्तं ।
पणममि पइदिणमुत्तमनाणं ॥ भासुरयं ॥ ३० ॥
॥ श्रीचारित्रपदस्तवनम् ॥
संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकं तिकित्तिसत्तिए अ । गयक सायभेयकायरक्खणे महव्ययाइसाहणड्डे ॥ समिइसोहिए तिगुत्तिमंडिए णिसिद्धरत्तिभुत्तिसेवणे अ । जम्मि अट्ठ सिट्ठा सग्गुणा पणट्टकामभोगसेवा ॥
१०६
For Private & Personal Use Only
www.jainelibrary.org