SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education International भवभंतिविणासगसिवसुरपयदयनट्ठविहावं । जिणवइगइयपभूसणदूसणनासियतावं ॥ चित्तक्खरा ॥ २७ ॥ तित्थनाहदेवा जम्मि भद्दसेवा | चत्तभामिणीपसंगदव्वमोहणा सग्गुरु विणट्टखेया ॥ वायणाइसंगई पणट्ठाकामणे चेव । पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ॥ २८॥ ॥ श्रीज्ञानपदस्तवनम् ॥ सययं पणभेअं । अहं चरनाणं ॥ सुहतत्तविबोहं । विहिणा समरामि ॥ नंदिअयं ॥२९॥ विसआवहारं विणयविवेगवियारं । भक्यरसारं समयं दुहसंगे ॥ कज्जऽवकज्जविवेयपयासं । नासियमोहतमाइविलासं ॥ दंसणसंजमगं वरमुत्तं । पणममि पइदिणमुत्तमनाणं ॥ भासुरयं ॥ ३० ॥ ॥ श्रीचारित्रपदस्तवनम् ॥ संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकं तिकित्तिसत्तिए अ । गयक सायभेयकायरक्खणे महव्ययाइसाहणड्डे ॥ समिइसोहिए तिगुत्तिमंडिए णिसिद्धरत्तिभुत्तिसेवणे अ । जम्मि अट्ठ सिट्ठा सग्गुणा पणट्टकामभोगसेवा ॥ १०६ For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy