SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः मंगलमालापराभिहाणं *सिरिसिद्धचकुथोत्तं ।। Jain Education International ॥ मंगलाचरणम् । पणमिय परिमिट्ठिपए गुणगुरुगुरुणेमिसूरिमंतपए ॥ सिरिअजियसंतिथचगं रएमि सिरिसिद्धचक्कथवं ॥१॥ आर्यावृत्तम् । ॥ अरिहंतस्तवनम् ॥ परमे परमग्गदए बुद्धे परबोहगे पुरिससीहे ॥ नियगुणपुण्णरमणए वंदमि सययं जिणवई हं ॥ गाहा ॥१॥ अणुवममंगलगेहे इंदाइपयरसमच्चसुहदेहे ॥ मयणलपसंतिमेहे वंदे जिणए पनिण्णेहे ॥ गाहा ॥२॥ भव्वचारितलीणाणं केवलीणं महेसीणं ॥ तिलोयसरणिज्जाणं णमो जिणगणेसाणं || सिलोगो ॥३॥ भुवणगुरु ! पयत्थभासणं । विजयपयं पहु ! तुज्झ सासणं ॥ आ. विजयपद्मसूरिः सयलवियडविग्घणासणं । बहुभयमोहपसत्तुतासणं ॥ मागहिया ॥ ४ ॥ ★ श्रीअजितनाथ - श्रीशान्तिनाथेतितीर्थकरद्वयस्य स्तुतिरूपेण श्रीनन्दिषेणमुनिना विरचितः प्राकृतभाषामयो विविधच्छन्दोबद्धः श्रीअजितशान्तिस्तवो जैनपरम्परायामत्यन्तं प्रचलितोऽस्ति । तानि छन्दांस्येवाऽनुसृत्य शासनसम्राडाचार्य श्रीविजयनेमिसूरीश्वराणां पट्टधर- पूज्याचार्यवर्य श्रीविजयपद्मसूरिमहाराजेन विरचितमस्त्येतच्चित्तचमत्कृतिकरं श्रीसिद्धचक्रस्तोत्रम् | आस्वादयन्तु काव्यरसं विद्वांसः । For Privaersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy