________________
प्राकृतविभागः
मंगलमालापराभिहाणं *सिरिसिद्धचकुथोत्तं ।।
Jain Education International
॥ मंगलाचरणम् ।
पणमिय परिमिट्ठिपए गुणगुरुगुरुणेमिसूरिमंतपए ॥ सिरिअजियसंतिथचगं रएमि सिरिसिद्धचक्कथवं ॥१॥ आर्यावृत्तम् । ॥ अरिहंतस्तवनम् ॥
परमे परमग्गदए बुद्धे परबोहगे पुरिससीहे ॥ नियगुणपुण्णरमणए वंदमि सययं जिणवई हं ॥ गाहा ॥१॥
अणुवममंगलगेहे इंदाइपयरसमच्चसुहदेहे ॥
मयणलपसंतिमेहे वंदे जिणए पनिण्णेहे ॥ गाहा ॥२॥
भव्वचारितलीणाणं केवलीणं महेसीणं ॥ तिलोयसरणिज्जाणं णमो जिणगणेसाणं || सिलोगो ॥३॥
भुवणगुरु ! पयत्थभासणं ।
विजयपयं पहु ! तुज्झ सासणं ॥
आ. विजयपद्मसूरिः
सयलवियडविग्घणासणं ।
बहुभयमोहपसत्तुतासणं ॥ मागहिया ॥ ४ ॥
★ श्रीअजितनाथ - श्रीशान्तिनाथेतितीर्थकरद्वयस्य स्तुतिरूपेण श्रीनन्दिषेणमुनिना विरचितः प्राकृतभाषामयो विविधच्छन्दोबद्धः श्रीअजितशान्तिस्तवो जैनपरम्परायामत्यन्तं प्रचलितोऽस्ति । तानि छन्दांस्येवाऽनुसृत्य शासनसम्राडाचार्य श्रीविजयनेमिसूरीश्वराणां पट्टधर- पूज्याचार्यवर्य श्रीविजयपद्मसूरिमहाराजेन विरचितमस्त्येतच्चित्तचमत्कृतिकरं श्रीसिद्धचक्रस्तोत्रम् | आस्वादयन्तु काव्यरसं विद्वांसः ।
For Privaersonal Use Only
www.jainelibrary.org