________________
-
अरिहंतपयं विभयं गयसंसइभंतिहरं ।
वरसत्तियमोयसमुद्दविवड्ढणचंदयरं ॥ परभावणिरोहगमिट्ठपयाणसुरद्दुमहं ।
पणमामि कसायचउक्कपतावजलं सइ हं ॥आलिंगणयं॥५॥
॥ श्रीसिद्धपदस्तवनम् ॥ अपुणब्भवसुक्खसंतई । ववगयदेहविहावसंगई ॥ विमले सिद्धे नमामि हं । परमगुणे सययं पसंतिए मागहिया॥६॥ विगयमरणुवगयपरमसुहगणनियरमणे । थिरसुहपरिणइतइबलविअलियभवभमणे ॥ तिहुअणपसरियविमलजसपयरवरगइए । णममि सइ निरुवमपसुहणुहवए बिइयपयठिए ॥संगययं॥७॥ सारयचंदसमुज्जलणिक्कलभावमए । झाणविसिट्ठकिवाणपणासियमोहगए ॥ केवलनाणपलोइयसब्वपयत्थनए । मुत्तिदए समरामि सया सुहसिद्धिगए ॥सोवाणयं॥८॥ देहाउकम्मजोणिजम्मरसवण्णगंधफरिसप्पख्नेयप्पणासगे । विमलभावरत्ते सुरवइसुक्खाइसाइयपहाण
सुक्खपमोअमोइए पुण्णपुण्णए ॥ नाणदिट्ठिजोगरुद्धमणवयणतणुबहुगइजोगए कणयवण्णझाणविसए णमामि सिद्धे । नयगमविआरिए निरुवमसमपत्तमुणिरायचित्तपरिसोहियपवर-विगयजरे ॥वेड्डओ॥॥
രങ്ങൾ
രജ
Jain Education International
For Prival१०२rsonal use Only
www.jainelibrary.org