________________
जामाता
श्वशुरः भवान् कदाचित्तु व्यापारार्थं प्रयत्न
करोतु ! जामाता पितः ! मया मित्रेण सह व्यापारः
कृत एवाऽऽसीत् । तत्र "मया धनं दातव्यं तेन चाऽनुभवो विनियोक्तव्य"
इति निर्णीतम् । श्वशुरः ततः किं प्राप्तम् ? जामाता अहो ! किं पृष्टेन । तेन धनं लब्धम्, .
___ मया तु यावज्जीवनं तस्याऽनुभवः ।
-
Hin
- +-++-
+-
+2
UAIssma.
.
भिक्षुकः आर्य ! त्रिभिः दिनैः किमपि न प्राप्तम्,
अतः किञ्चित् ददातु । स्वामी अद्य परीवर्तं नाऽस्ति, श्व आगच्छतु । भिक्षुकः आर्य ! न कदाऽप्यधमणेन भवितव्यम्,
अन्यथा मादृशी स्थितिर्भवेत् ।
htttttttt.
महेशः अहं निद्रायामपि भाषणं कर्तुं समर्थः !
भाषणं तु 'वामहस्तक्रीडा' । नरेशः कस्य ? तव श्रोतुर्वा ।
Jain Education International
For Private o
sonal Use Only
www.jainelibrary.org