SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जामाता श्वशुरः भवान् कदाचित्तु व्यापारार्थं प्रयत्न करोतु ! जामाता पितः ! मया मित्रेण सह व्यापारः कृत एवाऽऽसीत् । तत्र "मया धनं दातव्यं तेन चाऽनुभवो विनियोक्तव्य" इति निर्णीतम् । श्वशुरः ततः किं प्राप्तम् ? जामाता अहो ! किं पृष्टेन । तेन धनं लब्धम्, . ___ मया तु यावज्जीवनं तस्याऽनुभवः । - Hin - +-++- +- +2 UAIssma. . भिक्षुकः आर्य ! त्रिभिः दिनैः किमपि न प्राप्तम्, अतः किञ्चित् ददातु । स्वामी अद्य परीवर्तं नाऽस्ति, श्व आगच्छतु । भिक्षुकः आर्य ! न कदाऽप्यधमणेन भवितव्यम्, अन्यथा मादृशी स्थितिर्भवेत् । htttttttt. महेशः अहं निद्रायामपि भाषणं कर्तुं समर्थः ! भाषणं तु 'वामहस्तक्रीडा' । नरेशः कस्य ? तव श्रोतुर्वा । Jain Education International For Private o sonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy