________________
कदाचित
अट
शिक्षकः कदाचित् मूर्खाणां प्रश्नस्योत्तरं
दातुं विदग्धा अपि न
प्रभवन्ति। विद्यार्थी अत एवाऽहं कदाचित् भवते ।
उत्तरं न ददामि ।
WAR
का
एकदेश्वरेण अमेरिका-रशिया-ब्रिटन्-इति
देशानां प्रतिनिधिगण आहूतः । ईश्वरः पृष्टवान् - भोः ! किं भवन्तस्तृतीयं विश्वयुद्धं कर्तुमुत्सुकाः खलु ? आम् ! तदर्थं वयं विचारयाम एव - ते
ऊचुः । भवद्भिस्तृतीयं विश्वयुद्धं तु न करणीयमेवेति निर्णयः कर्तव्यः । तन्निमित्तं च
त्रयाणामप्येकैकं वरं ददामि - ईश्वर उक्तवान् ।। [एवं चेश्वरस्य वाक्यं श्रुत्वा अमेरिकीयः प्रतिनिधिः प्रथमं वरं याचितवान् ] प्रभो ! रशियादेशस्याऽस्तित्वमेव न भवेदस्मिन् विश्वे - इति । ईश्वरः तथाऽस्तु !
[तदनन्तरं रशियादेशीय उवाच]भगवन् ! प्रथमं तावद् वयं त्वीश्वरास्तित्वमेव नाऽङ्गीकुर्मः । परन्तु तथापि 'अमेरिकादेशस्याऽस्तित्वं नष्टं भवतु' इत्येव प्रार्थयामहे ।
पुनस्तथाऽस्तु इतीश्वरोऽवदत् ।
[अथाऽवशिष्टो ब्रिटनदेशीयोऽयाचत्]ईश ! वयं किमप्यन्यन्नेच्छामः । केवलमनयोर्द्वयोरिच्छां परिपूर्णां करोत्वित्येतावदेव ।
.
.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org