SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कदाचित अट शिक्षकः कदाचित् मूर्खाणां प्रश्नस्योत्तरं दातुं विदग्धा अपि न प्रभवन्ति। विद्यार्थी अत एवाऽहं कदाचित् भवते । उत्तरं न ददामि । WAR का एकदेश्वरेण अमेरिका-रशिया-ब्रिटन्-इति देशानां प्रतिनिधिगण आहूतः । ईश्वरः पृष्टवान् - भोः ! किं भवन्तस्तृतीयं विश्वयुद्धं कर्तुमुत्सुकाः खलु ? आम् ! तदर्थं वयं विचारयाम एव - ते ऊचुः । भवद्भिस्तृतीयं विश्वयुद्धं तु न करणीयमेवेति निर्णयः कर्तव्यः । तन्निमित्तं च त्रयाणामप्येकैकं वरं ददामि - ईश्वर उक्तवान् ।। [एवं चेश्वरस्य वाक्यं श्रुत्वा अमेरिकीयः प्रतिनिधिः प्रथमं वरं याचितवान् ] प्रभो ! रशियादेशस्याऽस्तित्वमेव न भवेदस्मिन् विश्वे - इति । ईश्वरः तथाऽस्तु ! [तदनन्तरं रशियादेशीय उवाच]भगवन् ! प्रथमं तावद् वयं त्वीश्वरास्तित्वमेव नाऽङ्गीकुर्मः । परन्तु तथापि 'अमेरिकादेशस्याऽस्तित्वं नष्टं भवतु' इत्येव प्रार्थयामहे । पुनस्तथाऽस्तु इतीश्वरोऽवदत् । [अथाऽवशिष्टो ब्रिटनदेशीयोऽयाचत्]ईश ! वयं किमप्यन्यन्नेच्छामः । केवलमनयोर्द्वयोरिच्छां परिपूर्णां करोत्वित्येतावदेव । . . Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy