SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ । अध्यापकः यस्मिन् देशे बहुला वृष्टिर्भवति तत्राऽऽधिक्येन किं दृश्यते ? म रमणः छत्राणि वर्षत्राणि (Rain Coats) |"कपया वितारकानामपमाननं मा कार्युः,। ग्राहकास्त्वस्माकं बहवोऽन्ये उपलप्स्यन्ते ।" एकस्मिन्नुपाहारगृहे सूचनाफलके लिखितमासीत्-] उद्धतबालकः महोदय ! किं भवता वानरयूथमितः गच्छद् दृष्टं वा ? आम् । परन्तु त्वं तस्माद यूथाद् प्रभ्रष्टः किम् ? सज्जनः Jain Education International For Private Csonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy