________________
****
* * *
* राज्यधुरां वहतु, अहं तु प्रव्रज्यां स्वीकरोमि । * तदा पुण्डरीकोऽवोचत् - त्वं तु लघुः, अतोऽधुनैव तव राज्याभिषेकं-कृत्वाऽहमेव ।
दीक्षां स्वीकरोमि । किन्तु न तद्वचनमाद्रियत कण्डरीकेण । एवं पुनः पुनः प्रेर्यमाणोऽपि 1 - सः कण्डरीको न राज्यारोहणं स्वीकुरुते । 'त्वं तु सुखशीलः । एष एव कालो ** * भोगस्य । ततोऽधुना राज्यसुखमनुभव, पश्चात् प्रव्रजेस्त्वम्', एवं मुहुः कथितम् ।
___ तदा कण्डरीक आह- "राजन् ! विषयतृषितानां प्राकृतजनानां कातराणां च । - कृते दुरुनुचरैषा दीक्षा, किन्तु धीरस्य न खलु किञ्चिदपि दुष्करमत्र" । एवमन्ते 8 ** विविधालापकैः पुण्डरीकं प्रबोध्य संयमग्रहणस्याऽनुमतिस्स्वीकृता तेन कण्डरीकेण । * Am पुण्डरीकेणाऽपि तस्य सानन्दं साडम्बरं निष्क्रमणमहिमाऽकारि । तस्मिन्नेव काले पुण्डरीकोऽपि स्वोचितं श्रावकधर्मं प्रत्यपद्यत ।
इतश्चाऽल्पेनैव कालेन तेन कण्डरीकमुनिनाऽधीतान्येकादशाऽङ्गानि । एवं च * विविधोत्कृष्टतपोभिस्तप्तो विशेषाभिग्रहयुतश्च भवसागराज्जनानामनेकेषां बहिनिष्कासनं कुर्वन् ।
स मुनिपुङ्गवो भिन्नभिन्ननगरेषु यथाचारं विहरति स्म । एवं दृढ श्रद्धया संयमसाधनामाराधयत् स मुनिराजः ।
अथ गते कियति काले नीरसैनिःसत्त्वैश्चाऽऽहारैस्तद्देहे रोगाः सञ्जाताः । शरीरस्य * NAW प्रातिकूल्यमवगणय्य स्वदेहेऽपि निर्मोही स मुनिवरस्तु विहितक्रियया प्रव्रज्यामपालयत् ।
अन्यदा पुनस्ते पूज्यपादास्स्थविरभगवन्तः पुण्डरीकिण्यां नगर्यां समवसृताः । 0 ORE "स्थविरैस्सह संयमी स्वलघुभ्राताऽत्राऽऽगत" इत्यवगम्योद्याने गत्वा सर्वान् मुनिवरान् श्री
क्रमशः पर्युपासते स्म स पुण्डरीकः । पश्चाच्च कण्डरीकमवन्दत । तस्य सरुजं ४
सव्याबाधं च कायं संवीक्ष्य स राजा स्थविरभगवतां निकटं गत्वा वन्दित्वा चाऽवादीत्आ "भगवन्तः ! एतस्य मे भ्रातुर्मुनिराजस्य चिकित्सकैस्तथा योग्यैर्निर्दोषैश्च भैषज्यैश्चिकित्सां RE कारयिष्यामि । ततो मे यानशालासु तस्य गमनस्याऽऽज्ञां ददतु, इति विज्ञपयामि" । "
गुर्वाज्ञानुसारेण स मुनिस्तत्र यानशालासु तिष्ठति स्म । राजाऽपि तदनुरूपां M चिकित्सामकारयत् । कियत्कालेनैवोचितौषधदानेन मनोज्ञाशनेन च तस्य मुने रोगातङ्कः । 30 क्षिप्रमेवोपशान्तः । ततश्च स बलिष्ठवीर्यो जातः । रोगान्मुक्तोऽपि सन् स मुनिस्तस्मिन् 0
*
Jain Education International
For Private 8%sonal Use Only
www.jainelibrary.org