________________
प्राधान्यं कस्य ? LaagarmaAAN -मुनिधर्मकीर्तिविजय: 30
यत्र साम्प्रतमपि 'श्रीसीमन्धरस्वामिन'स्स्वदेहेन मधुरसदुपदेशदानेन भवसंसार8 पतितानां भव्यजीवानामुद्धारं विधायिनो विराजमानास्सन्ति, तत्र महाविदेहक्षेत्रे 'पुष्कलावती'
५ विजयोऽस्ति । तत्र मधुरगन्धवहद्भिः पुण्डरीकैः परिवेष्टिताऽमरावतीव 'पुण्डरीका भिधाना IN नगरी विद्यते । तत्रैव नैकपुष्पफलविटपिवृन्दैरतीव रमणीयं 'नलिनीगुल्म'नामोद्यानं विराजते।
तस्या नगर्या आधिपत्यं कुर्वन् महापराक्रमी 'महापद्मो'नाम राजाऽऽसीत् । तस्य 'पद्मावती' नाम भार्या बभूव । तयो पुत्रौ 'पुण्डरीकः कण्डरीक'श्चेति । तौ द्वावपि - सुकोमलौ तेजस्विनौ बलिष्ठौ पुण्यभाजौ चाऽऽस्ताम् । यथोचिते काले स पुण्डरीको युवराजो बभूव ।
___अथैकदोद्याने स्थविरमुनिभगवन्तस्समवसृताः । धर्मस्य शुश्रूषुस्स महापद्मराजोऽपि * ससैन्यः परिवारयुतश्च तत्राऽऽजगाम । तान् मुनिवरान् प्रणम्य च देशनां श्रोतुं तत्रैव " My स्थितस्सः । संसारोदधितारिणी वैराग्यभृतां मधुरवाणी संश्रुत्य तस्य संवेगः सञ्जातः । * सत्वरमेव प्रविव्रजिषुस्सोऽभूत् । परिवारजनानामनुमतिमुररीकृत्य पुण्डरीकं राज्ये कण्डरीकं OE युवराजपदे च स्थापयित्वा साडम्बरं तेन प्रव्रज्याऽङ्गीकृता ।
स मुनिराजस्तीव्रमेधयाऽचिरं चतुर्दशपूर्वाण्यधीते स्म । बहुभिस्तपोभिराराधनैश्च । दीर्घकालमतिनिर्मलं श्रामण्यं पालयित्वा मासिक्या संलेखनया कालधर्मं प्राप्तो मुनिवरः ।
अथाऽन्यदा पुनस्त आनुपूर्व्या ग्रामानुग्रामं विहरन्तस्स्थविरपूज्यपादास्तस्यां पुण्डरीकिण्यामेव पुर्यां समवासरन् । तदा सपरिवारः पुण्डरीकराजः पूज्यपादानां प्रणिधानं * AM प्रचिकीर्षुराजगाम । तेषाममृततुल्यां गिरमाकर्ण्य सर्वेऽप्यमन्दमानन्दं प्रपेदिरे ।
पुण्डरीक आह- भो ! भो ! बन्धो ! संसारादुद्विग्नोऽहम्, विषयदारुण9 विपाकाद्भीतोऽस्मि । ततो दीक्षा ग्रहीतुमुत्सुकोऽस्म्यहम् ।
एतच्छ्रुत्वैव कण्डरीक उवाच- बन्धो ! अहमपि विरक्तो जातः । अतो भवान् *
-
पुण्डराक
Jain Education International
For Priv 3 Personal Use Only
www.jainelibrary.org