SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कथा (वास्तवं मित्रम् मुनिरत्नकीर्तिविजयः । * ला मा एकस्य श्रेष्ठिनस्त्रयो मित्राण्यासन् । तत्र द्वयोरुपरि तस्याऽतीव विश्वास आसीत् किन्तु तृतीयस्योपरि तु न तावान् विश्वास आसीत् । एकदा राज्यस्य कोपदृष्टिः श्रेष्ठिनि पतिता । कञ्चिदपराधं पुरस्कृत्य स तत्र न्यायालये आहूतो राज्ञा । एतादृशो दुःखस्याऽवसरे तौ द्वावपि मित्रे तस्य स्मृतिपथमायातौ । साहाय्यापेक्षया या - तौ निमन्त्रितावपि तेन । "तौ द्वावपि मया सार्द्धमागत्य राज्ञः समक्षं मम निर्दोषतां साधयिष्यतः" इति श्रेष्ठी मन्यमान आसीत् । किन्तु ताभ्यामेको मित्रं तु न्यायालयगमनं स्पष्टं निराकृतवान् । अन्यस्तु न्यायालयमागन्तुं सज्जोऽभवत् । परन्तु यावत् न्यायालयस्य द्वारमागतं तावत् स तं ना श्रेष्ठिनमनापृच्छ्य तत्रैव च मुक्त्वा स्वगृहमार्गेणाऽपसृतः । श्रेष्ठी तपस्वी एकाक्येव तत्र स्थित आसीत् । तावत्, यस्योपरि नाममात्रमेव तस्य । विश्वास आसीत्, यस्य च मूल्यमपि तस्य मनसि अत्यल्पमासीत् स मित्रं ततो निर्गतः । श्रेष्ठिनं । । तत्रैकाकिनं चिन्ताग्रस्तं च स्थितं दृष्ट्वा स आश्चर्यचकितोऽभूत् । श्रेष्ठिन: समीपं गत्वा । चिन्ताकारणं चाऽपृच्छत् । श्रेष्ठी यथाप्रवृत्तं सर्वमुक्तवान् । तच्छ्रुत्वा स अवदत्- 'अहो ! का नाम - नामाऽत्र महती वार्ताऽस्ति ? चलतु, अहं भवता सहाऽऽगच्छामि । 'भवान् निर्दोषोऽस्ति' - - इत्यत्राऽहं साक्षी भवामि' - इति । तस्यैवंरूपाणि वचनानि संश्रुत्य श्रेष्ठी समाश्वस्तोऽभूत् ।। - उभावप्यन्तः गतौ । तत्र च न्यायालये तावता कौशलेन तेन मित्रेण सर्वो व्यतिकरो निवेदितो पान येन स श्रेष्ठी निर्दोष उद्घोषितो मुक्तश्च जातः । बोध:- एवमेव च प्रत्येकं मनुष्यस्य त्रयो मित्राणि भवन्ति । यदा चेश्वरस्याऽऽमन्त्रणं प्राप्यते तदा तस्य प्रथमो मित्रं- तस्य धनं - तेन सह पदमेकमपि न चलति । अन्यश्च मित्रं - तस्य स्वजनादि - स्मशानपर्यन्तमेवाऽऽगच्छति । किन्त्वन्तः पर्यन्तं तु तस्य तृतीयमित्रं - - तत्सत्कर्मादि - एव तमनुसरति । स एव तं जन्ममृत्योश्चक्रात् मोचयति मुक्तिं च प्रापयति । तर लोककथा 'थोडं सोनुं थोडं रू'' - पुस्तकतः 8 स Jain Education International For Private & Ronal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy