________________
कथा
श्रुतिव्यसनम्
हरिदास: नाम एकः श्रेष्ठी आसीत् । सः च परमविष्णुभक्तः । सः आद्वादशवर्षात् 'भागवतं' शृणोति स्म । प्रतिदिनं व्यासः कथार्थम् आगच्छत् ।
एकदा हरिदासः व्यासाय अकथयत्- "कल्ये अहं बहिः गमिष्यामि । कथायाः श्रवणं कथं करिष्यामि ? यतः नियमस्य भङ्गः भविष्यति" इति ।
व्यासः आह कथां करिष्यामि अहम्, भवत्पुत्रः श्रवणं करिष्यति । ततः न नियमभङ्गः भवेत् ।
1
Jain Education International
विजयसूर्योदयसूरिः
तत् श्रुत्वा विस्मितः सन् हरिदास: उवाच - प्रभो ! न एवम् सः तु बालः, सः च सरलहृदयः । ततः कथां श्रुत्वा संसारात् विरक्तः भवेत् कदाचित् ।
व्यासः अवाक् भवान् एतां कथां द्वादशवर्षात् शृणोति, न च तथा अपि विरक्त: जात: । तर्हि अयं तु कथम् एकदिनेन एव कथां संश्रुत्य विरक्तः भविष्यति ? तदा श्रेष्ठिना व्याकृतम् - अयं बालः अस्ति । " श्रुते कुत्र प्रवर्तितव्यं कुत्र न" इति न जानाति एषः ।
00-00-0
अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थं हितमहितं वा न वेत्ति येनाssवृतो लोकः ॥ [ शीलाङ्काचार्यकृतायाम् - आचाराङ्गवृत्तौ ।]
८५
For Private & Personal Use Only
www.jainelibrary.org