________________
कथा
F
महा।लादमता
विजयसूर्योदयसूरिः
V
KKKKKRXXXXXXXXXXX||
प्राचीनकालस्य इयं कथा । शकटद्वारेण तदा व्यापारः चलन् आसीत् । कः अपि एक: व्यवहारी आसीत् । सः शकटान् भृत्वा व्यापाराय चलति स्म।
शकटवाहकेन कथितम् - "चौरवृन्दैः भयानकः अयं मार्गः अस्ति, अत: आरक्षकान् सह आनयतु" इति ।
"त्वं मा भैषीः, व्यापारकारिणं न कः अपि उपलक्षयति" इति व्यवहारी - अवोचत् । ततः शकटाः चलिताः । सञ्जातः अन्धकारः । तदा एव लुण्टाकाः आगताः । ANA त्वरितम् एव तैः लुण्टिताः शकटाः ।
इतः सः व्यवहारी तु लुण्टाकान् निरीक्ष्य एव शकटात् उत्तीर्य दूरं गतः । तत्र ANK आत्मानं विगोप्य स्थितः सः । लुण्टाकेषु गतेषु सः निरगात् बहिः ।।
शकटवाहकेन गदितम् - मया पूर्वम् एव कथितम् आसीत् - आरक्षकान् सह गृह्णातु, इति । अधुना तु गतं सर्वस्वम् ।
तदा व्यवहारिणा विहस्य भणितम् - "किमर्थं त्वं चिन्तां करोषि ? गतं चेत् भवतु ! किं तेन ? यतः तेषां वस्तूनां मूल्यपत्रिकाम् आदाय एव दूरं गत्वा अहम अतिष्ठम् ।
शकटवाहकः आह - "वस्तुभ्यः अपि किम् इयं मूल्यपत्रिका अर्ध्या" ?
आम्, आम् । यतः ते तां विना केन मूल्येन वस्तूनां विक्रयं करिष्यन्ति ? इति उक्त्वा सः व्यवहारी उच्चैः हसितवान् ।
NK * एताः कथाः पूज्याचार्यश्रीविजयसूर्योदयसूरिमहाराजैः स्वविद्याथिकाले लिखिताः आसन् ।
Jain Education International
४ For Private & Personal Use Only
www.jainelibrary.org