________________
।
नहि नहि आर्य ! तत् सर्वं तु पूर्वम् एव सम्यक्तया अभ्यस्तं भवेत् ।। किमर्थं ननु तत् सर्वम् ? आयतिभयं दूरीकर्तुं खलु !
कथम् एवम् ? अधुना अस्मिन् क्षणे 'आयति'नामकं किञ्चित् वस्तु विद्यते वा?
न एव आर्य ! एतत् तु स्वीकरोमि अहम् । तर्हि यद् न अस्ति एव तद् दूरीकरणाय प्रयतमानः भवान् अतीव दक्षः खलु !
सत्यम् उक्तं भवता आर्य ! किन्तु अन्यद् अपि एकम् उदाहरणं यदि दीयेत तदा सन्तोषः भवेत् ।
महाराज ! कथयतु मां यद् यदा भवन्तं पिपासा बाधते तदा एव भवान् कूपखननं तडागनिर्माणं वा कारयति खलु ? । नहि आर्य ! कूप-तडागादिकं तु पूर्वम् एव कृतं भवति । किमर्थं ननु ? भाविकालीन-तर्षस्य अपगमार्थम् । कथम् एवम् ? अधुना अस्मिन् क्षणे ‘भावि-तर्ष'नाम किञ्चित् वस्तु विद्यते
व
वा
न एव भगवन् !
तर्हि महाराज ! यद् न अस्ति एव तादृशम् अपि भाविपिपासादिकं दूरीकर्तुं प्रयतमानाः भवन्तः अतीव चतुराः दृश्यन्ते ।।
अवगतं नागसेनार्य ! अवगतं भवतां जीवनसाधनायाः तात्पर्यम् ।
(स्थूलजीवनसाधनावत् आत्मिकजीवनसाधना अपि अनिवार्या एव साधकानाम् । इति सम्यग् ज्ञात्वा तत्साधनायाः च रहस्यम् अपि अवबुध्य मिलिन्दस्य चित्तं सुप्रसन्नम् अभवत् ।)
[गूर्जरभाषायां मूललेखकः श्रीमकरन्द-दवे "सूर्यनी आमन्त्रणपत्रिका" इति पुस्तके |] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org