________________
(३) आर्यनागसेन ! किं भवन्तः भिक्षवः अतीतकालीनं शोकं विनाशयितुं प्रयत्न
कुर्वन्ति वा ?
SHARMA
न एव महाराज ! तर्हि भाविनं शोकं व्यपगमयितुं प्रयस्यन्ते वा ? नहि महाराज ! तर्हि वर्तमानं शोकं दूरीकर्तुं प्रयतन्ते वा ? न, तम् अपि न !
ननु भूतकालीनस्य भविष्यतः साम्प्रतस्य च शोकस्य विनाशाय भवन्तः न यतन्ते तर्हि किं कर्तुं भवन्तः प्रयतन्ते ?
_ महाराज ! भवान् अपि कीदृशं प्रश्नं पृच्छति ? वयं हि शोकाख्यं यद् वस्तु । अस्ति, तत् सर्वथा यथा विनश्येत पुनः च कदाचिद् अपि न उत्पद्येत इति एतदर्थम् एव प्रयतामहे ।
ननु नागसेनार्य ! अधुना अस्मिन् क्षणे भाविकालीनस्य शोकाख्यवस्तुनः अस्तित्वं विद्यते वा ?
नहि महाराज ! तत् तु अहम् अपि स्वीकरोमि ।
तर्हि यद् न अस्ति एव तद् दूरीकर्तुं प्रयतमाना भवन्तः अतिशयेन चतुराः - दृश्यन्ते ।
महाराज ! भवतः प्रतिस्पर्धिनः राजानः भवतः नगरं कदाचिद् आक्रामन्ति वा? - नूनम् आक्रामन्ति ।
ननु तदात्वे एव, मन्ये अहं यद्, भवान् प्राकारं प्रगुणीकुर्याद् वा, परिखादिकं खनयेद् वा नगराद् बहिः, शत्रुनिरीक्षार्थं कूटादिकं कारयेद् वा, धान्यसञ्चयं कुर्याद् वा? स
न एव आर्य ! नहि एव । तत् सर्वं तु पूर्वम् एव प्रगुणीभूतं स्यात् ।।
तर्हि तदा एव भवान् भवतः सैनिकाः च गजाङ्कशनम् अश्वारोहणं रथचालनं शस्त्रक्षेपणं च इत्यादिकम् अभ्यस्यन्ति वा ?
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org