SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ (२) ANANE -3500- treaministration आर्यनागसेन ! युष्मादृशाम् एकान्तवासिनां विरक्तानां च किं शरीरे रागः भवेत् कदाचित् ? नहि महाराज !, विरक्ताः शरीरे आसक्ताः न भवन्ति ।। ननु तर्हि किमिति ते शरीरं पोषयन्ति ? किमर्थं च तस्य रक्षणादिकं कुर्वन्ति ? भवन्तः यदा युद्धं गच्छन्ति युध्यन्ते च शत्रुभिः तदा किं कदा अपि शस्त्रप्रहारैः व्रणिताः भवन्ति वा ? आम् ! नैकधा भवामः । तदात्वे महाराज ! भवतां व्रणानि औषधैः सज्जीकृत्य तैलादिभिः च आर्दीकृत्य पट्टिकासु बध्यन्ते न वा ? अवश्यं बध्यन्ते, तद्रक्षणम् अपि क्रियते ।। तर्हि किं भवतां व्रणाः प्रियाः भवन्ति ? येन भवन्तः तेषाम् अति जागरूकतया रक्षणं कुर्वन्ति ? न एवम् आर्य ! व्रणाः तु न एव प्रियाः अस्माकम् । किन्तु एवंकरणेन ते शीघ्रतया सज्जाः भवेयुः तथा तत्स्थाने नूतना त्वक् आविर्भवेद् इति एव एतत् सर्वं FA क्रियते । तर्हि महाराज ! अयम् एव न्यायः विरक्तैः अपि आश्रीयते । न हि ते शरीरे विलग्नाः आसक्ताः भवन्ति । किन्तु निर्मलस्य निरामयस्य च जीवनस्य कृते एव शरीरं पा पोषयन्ति । भगवता बुद्धेन इदं शरीरं व्रणोपमं वर्णितम् । भिक्षवः हि अतः एव शरीरं सहन्ते पोषयन्ति रक्षन्ति च, किन्तु सर्वथा अनासक्तभावेन । शोभनम् उक्तं भवता आर्य ! ।। ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy