SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ amar म । । अपि तल्लाभेन तु वञ्चिताः एव भवेयुः । अतः एव अज्ञानक्रियायाः सकाशात् ज्ञानपूर्विकायाः क्रियायाः मूल्यम् अधिकम् अस्ति । ततः एव अज्ञानिनः अनेकैः वर्षेः तपोभिः आराधनादिभिश्च यत्कर्म क्षपयन्ति, तत्कर्म ज्ञानी क्षणमात्रेण एव क्षपयति ।। यदुक्तं च - जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं ॥१ __ भोः ! तामलितापसं स्मर । तेन दुष्करं तपः कृतम् । षष्टिं वर्षसहस्रं यावत् कठिनं दुःसहं च तपः कृतम् । 'तामलितापसेन यत्तपः अकारि, तत्तपसा एव सप्तजीवाः सिद्धिगति प्राप्नुयुः इत्येतावत् सामर्थ्य तत्तपसि आसीत्" इति शास्त्रेषु कथितम् अस्ति। तथा अपि तत्तपः विवेकपूतज्ञानशून्यम् आसीत् । ततः तत्तपसा यत्फलं लभ्यं तन्न प्राप्तम् । एतेन अपि ज्ञायते यत्, ज्ञानान्वितायाः क्रियायाः एव माहात्म्यम् अस्ति । बन्धो ! सूपे कृशरे शाके च सर्वेषु व्यञ्जनेषु सत्सु अपि यदि लवणं न स्यात्, तर्हि तेषां यथार्थः आस्वादः न प्राप्यते । तथा एव तपोभक्तिक्रियादिकं सर्वं बहु बहुशः च क्रियते, किन्तु यदि तत्र ज्ञानं न स्यात् तर्हि तत्सर्वम् अपि निरर्थकप्रायं ज्ञेयम् । शास्त्रेषु तु तावत्कथितं यत् जीवदया अपि ज्ञानपूर्विका करणीया । ततः एव कथितं यत् "पढमं नाणं तओ दया" ।२ (श्रीदशवैकालिकसूत्रम् ४/१०) अद्य जनाः जीवरक्षार्थं प्रतिदिनं विपुलं धनव्ययं कुर्वन्ति । किन्तु ते एव स्वजीवने व्यवहारे च जीवदयायाः पालनं न कुर्वन्ति, न च तेषां जीववधे सति लेशः अपि उद्वेगः भवति, यतः ज्ञानस्य अभावः अस्ति । यदि ज्ञानयुता दया स्यात् तर्हि अत्र तत्र कुत्रचिद् अपि हृदि जीवरक्षणस्य भावः सदा रममाणः स्यात् । तादृशी दया एव वस्तुतः धर्मः अस्ति । किं च, बाह्यक्रियारूपं दानम् अपि विवेकयुक्तं देयम् । अन्यथा तद् दानम् । १. यद् अज्ञानी कर्म क्षपयति बहुभिः वर्षकोटिभिः । तत् ज्ञानी त्रिभि: गुप्तः क्षपयति श्वासोच्छासमात्रेण ॥ २. प्रथमं ज्ञानं ततो दया । Here ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy