SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पत्राम मनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभः अस्तु । अत्र वयं सर्वे अपि ससातं वर्तामहे । तव अपि एवमेव कामये अहम् । अस्माकं दक्षिणदिशः विहारयात्रा सुखरूपा प्रवर्तते । किञ्चित्कालात् वयं दक्षिणप्रदेशे विहरामः । अत्रत्यां धार्मिकी स्थिति निरीक्ष्य मनसि ग्लानिः सञ्जाता यत्, “समाजः कां दिशं प्रति गतवान् अस्ति । न तु गुर्जरदेशे, किन्तु सर्वत्र जैनसमाजे जैनेतरसमाजे अपि एतादृशी एव स्थितिः दृष्टिपथम् आयाति' । ___ अधुना सर्वत्र बाह्यदृष्ट्या धर्मस्य प्रसारः अतीव विस्तृतः, अद्य जनेषु धर्मरुचिः । वृद्धिं गता अस्ति । नूतनमन्दिरनिर्माण-प्रतिमास्थापना-भक्तिमहोत्सव-सङ्घयात्रादीनि नैकानि धर्मकृत्यानि बोभूयन्ते । धर्मकार्येषु निराबाधं धनव्ययः अपि विशेषतः भवति । एवं धर्मप्रभावनायाः बहूनि कार्याणि भवन्ति । तथा अपि वस्तुतः वयं सर्वे अपि आत्मोन्नतिविधायकात् निजगुणोत्कर्षकारकात् च धर्मात् च्युताः भवामः । बाह्यधर्मस्य प्राचुर्ये सति अपि वास्तविकधर्मस्य मूलधर्मस्य च नितराम् अभावः एव दृश्यते । ततः एव चित्ते उद्वेगः जायते यत् 'अहो ! समाजे का स्थितिः वर्तते ! तथा च आगामिनि काले किं भविष्यति ?' इति । बन्धो ! विवेकपूतस्य ज्ञानस्य अभावः एव अस्याः स्थितेः निदानम् अस्ति । अस्माकं शासने न उत्पादनस्य (Production) प्रमाणस्य (Quantity) च मूल्यम्, अपि तु सर्जनस्य (Creation) गुणवत्तायाः (Quality) च माहात्म्यम् अस्ति । ततः तदा एव प्रभुभक्ति-तपो-महोत्सवादिबाह्यक्रियायाः सार्थक्यं, यदि तत्क्रियायां विवेकयुतस्य Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy