SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ एतल्लक्ष्येण रहितं शिक्षणं तु केवलं विद्यायाः व्यापारः अस्ति । तादृशात् शिक्षणात् वैचारिकं व्यवहारिकं च औन्नत्यम् औदार्यं वाऽपि न प्रकटते । तथैव च लक्ष्यविहीनेन व्यवहारेण अपि पारस्परिकः भ्रातृभावः, जीवने शान्तिः प्रसन्नता च न लभ्यन्ते । उपर्युक्तस्य वाक्यस्य प्रत्येकं शब्देभ्यः शिक्षणस्य प्रकाशः व्यवहारस्य च माधुर्यं स्रवत् अनुभूयते । एषः प्रकाशः एतत् माधुर्यं चैव अस्माकम् आर्यसंस्काराणां प्राणतत्त्वम् अस्ति । अस्मासु विद्यमानस्य आर्यत्वस्य सम्यक्परिचयः एताभ्याम् एव भवति । अस्मासु जागृते एते प्रकाश: माधुर्यं च अन्यजनेषु सुप्तं देवत्वं जागर जागृतं देवत्वम् एव तस्य असत्संस्कारान् मूलतः उन्मूलयिष्यति । एवं च रीत्या व्यक्तौ 'व्यक्तौ जागृतं देवत्वम् एव क्रमशः परिवारस्य, समाजस्य, राज्यस्य, देशस्य, विश्वस्य च स्थितौ व्यापकम् उन्नतं स्थिरं च परिवर्तनं विधास्यति । समाज-राज्य-देशादीनाम् औन्नत्यार्थं बृहतीषु सभासु भाषणानि न आवश्यकानि नाऽपि च तानि उपायरूपाणि सन्ति । तदर्थं तु दृष्टौ नैर्मल्यम् एव आवश्यकम् । दृष्टिः ) यदि निर्मला भविष्यति तर्हि व्यवहारः तु स्वयमेव निर्मलः स्वस्थः च भविष्यति । तदनु च उन्नतिः शान्तिः प्रसन्नता वा न दुःसाध्या असाध्या वा स्यात् । वयम् अस्माकम् अहङ्कारः च सततम् अपरं धिक्कुर्महे तिरस्कुर्महे । व्यक्तिं च हीनं तुच्छम् अयोग्यं मत्वा - गणयित्वा एव व्यवहरामः । किन्तु न अनेन मार्गेण कस्य अपि जीवनम् उज्ज्वालयितुं शक्यम् । एतादृशः व्यवहारः तु परस्य जीवने अन्धकारम् एव प्रतनोति । यदि नाम वयं कस्य अपि जीवनम् उज्ज्वालयितुं न अलम् तर्हि त् 'न तावत् शोचनीयम्, किन्तु कस्य अपि जीवने अन्धकारं न प्रसारयेम इति तु पर्याप्तम् । उपर्युक्तात् वाक्यात् एषः एव उपदेशः ध्वन्यते । एतत् वाक्यं सतां प्रकृतिं सतां कृतिं च परिचाययति । वयम् अपि एतादृशं ज्ञानस्य प्रकाशं व्यवहारस्य औदार्यं दृष्टेः नैर्मल्यं च प्राप्नुयाम येन सर्वेषां जीवनं सुखमयं शान्तिमयं प्रसन्नतामयं च स्यात् । इति शम् । Jain Education International ६९ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy