SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अस्माकं सर्वेषां ‘वर्तमानम्' (वर्तमाना स्थितिः) । सर्वेऽपि तस्य अनुभवं कुर्वन्ति । एषा स्थितिः कस्मैचित् अपि रोचते इति तु न किन्तु सर्वेऽपि प्रतीक्षमाणाः स्थिताः सन्ति यत् 'परः कदा स्वस्मिन् परिवर्तनं कुर्यात्' इति । एतादृश्याः च प्रतीक्षायाः अन्तः न केनाऽपि दृष्टः नाऽपि कल्पितः । स्वस्मिन् परिवर्तनम् एव अत्र उपाय:, न अन्यः। व्यवहारः संस्कारितां द्योतयति संस्कारिता च शिक्षणम् । यादृशं शिक्षणं तादृशाः संस्काराः, यादृशाः च संस्काराः तादृशः व्यवहारः । अद्यतनी शिक्षणपद्धतिः किम् आर्यपद्धतिः आर्षपद्धतिः वा अस्ति ? एतत् तु सर्वैः अपि विचारणीयम् । आभासिकीं भौतिक उन्नतिं प्रति आसक्ताः तत्प्राप्तौ एव च प्रयतमानाः वयं अस्माकं संस्कारधनं नायाम: । अत्र विषये अस्माभिः जागृतैः भवितव्यम् । स्वस्य जागरणम् अनिवार्यं प्रतिभाति । जीवनस्य सर्वोपरित्वं यत् न बोधयेत् सत्संस्कारान् च यत् न जागरयेत् तत् शिक्षणं कीदृशम् ? कथं नाम तत् शिक्षणत्वेन वक्तुं शक्यते ? उपर्युक्ते- " त्वया यत् आचरितं तेन न त्वम् अयोग्यः; त्वं तु योग्य: एव, केवलं त्वया यत् आचरितं तत् अयोग्यम्” इति अत्र वाक्ये व्यवहारस्य औदार्य संस्कारितायाः च आमोद: अनुभूयते । हृदयस्य विशालता दृष्टेः निर्मलता चाऽपि कामम् अनुभूयते । प्रकटरीत्या अस्मिन् वाक्ये कम् अपि उद्दिश्य न किम् अपि उपदिष्टम् अस्ति । एवं सत्यपि पारस्परिकैक्यस्य रहस्यं मनसः शान्तेः, चित्तस्य प्रसन्नतायाः जीवनस्य उल्लासस्य चाऽपि रहस्यम् अतः वाक्यात् प्रकटत् अनुभूयते । एषः एव आर्यव्यवहारः आर्षव्यवहारः वा । एतादृशे व्यवहारे एव अस्माकं मानवसमाजस्य च उन्नते: मूलं निहितम् अस्ति । अस्मात् वाक्यात् प्रवहन्तीं संस्कारितां यदि नाम वयम् अङ्गीकुर्याम पारस्परिकव्यवहारे च प्रयुञ्ज्याम तर्हि अनेकाः विडम्बना: निर्मूला: स्युः, समाधिः शान्तिः च सहजतया प्राप्ता स्यात् । किन्तु अत्र एक एव प्रश्न अस्ति यत् 'किं वयं आर्याः स्मः ? अस्माकं हृदये आर्यत्वस्य गौरवं किं विलसति ?' - प्रत्येकं व्यक्तिः सदसत्संस्काराणां पिण्डरूपा अस्ति । व्यक्तेः चारित्र्यनिर्माणं न सामान्यघटना अस्ति । शिक्षणं यथा संस्कारान् उद्बोधयति तथा पारस्परिकः व्यवहारः अपि संस्कारान् स्पृशति । मनुष्यस्य चारित्र्यनिर्माणे शिक्षणतुल्यं दायित्वं व्यवहारः अपि निर्वहति । शिक्षणस्य व्यवहारस्य च उभयोः अपि लक्ष्यम् अस्ति - चारित्र्यनिर्माणम् । Jain Education International ६८ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy