SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भवन्ति । अतः अन्तःकरणस्य शुद्ध्यर्थं शास्त्रजलस्य आसेवनम् अवश्यं कर्तव्यम् । एषा शास्त्रभक्तिः एव 'मुक्तेः दूती' इति उच्यते । परलोकविधौ शास्त्रात्, प्रायो नाऽन्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥२२१॥ उपदेशं विनाऽप्यर्थ-कामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रा-दिति तत्राऽऽदरो हितः ॥२२२॥ अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात् परः ॥२२३॥ तस्मात् सदैव धर्मार्थी, शास्त्रयनः प्रशस्यते । लोके मोहन्धकारेऽरिमन्, शास्त्रालोकः प्रवर्तकः ॥२२४॥ पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥२२५॥ न यस्य भक्तिरेतरिम-स्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥२२६॥ यः श्राद्धो मन्यते मान्या-नहङ्कारविवर्जितः ।। गुणरागी महाभाग-स्तस्य धर्मक्रिया पर ॥२२७॥ यस्य त्वनादर: शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वा-न्न प्रशंसास्पदं सताम् ॥२२८॥ मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तःकरणरनस्य, तथा शास्त्रं विदुर्बुधाः ॥२२९॥ शास्त्रे भक्तिर्जगद्वन्द्यै-मुक्तेफ़्ती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥२३०॥ (३) सम्यक्प्रत्ययवृत्तिः - प्रत्ययः नाम अभिलषितसिद्धेः संसूचकं चिह्नम्।। तादृशः प्रत्ययः त्रिविधः भवति - आत्मप्रत्ययः, गुरुप्रत्ययः, लिङ्गप्रत्ययः च इति । ՆՆ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy