________________
१योगभेदाः -
___ अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः च इति पञ्चप्रकार: योगः अस्ति । पञ्च अपि एते प्रकाराः आत्मानं मोक्षेण योजयन्ति इति कृत्वा योगत्वेन प्रतिष्ठिताः । पञ्चसु अपि भेदेषु अनुक्रमेण परः परः भेदः श्रेष्ठः श्रेष्ठतरः च अस्ति । श्रेष्ठः नाम भावरूपत्वात् अयं योगः पारमार्थिकयोगः अस्ति ।
अन्ये अपि-तात्त्विकः अतात्त्विकः, सानुबन्धः निरनुबन्धः, सास्रवः अनाश्रवः च- इत्यादयः योगभेदाः सन्ति । एते च योगभेदाः प्राणिनाम् आत्मपरिणतिम् अवलम्ब्य - जीवानाम् अवस्थाभेदम् आश्रित्य संज्ञाभेदेन वर्णिताः सन्ति । तत्र
१. निर्वाणम् एव अभिलषतः जनस्य यः सद्भूतः योगः सः तात्त्विकः योगः । २. लोकचित्तस्य आराधनारूपः लोकाकर्षणाय एव वा क्रियमाणः योगः अतात्त्विकः योगः । ३. यस्य योगस्य परम्परा मुक्तिप्राप्तिपर्यन्तम् अविच्छिन्ना प्रवर्तते सः सानुबन्धः योगः । ४. यस्य च परम्परा विच्छिन्ना भवति सः निरनुबन्धः योगः । ५. यस्मिन् योगे संसारः दीर्घः अस्ति सः सास्त्रवः योगः । ६. यस्मिन् च संसारः अल्पः भवति सः अनास्त्रवः योगः इति ।
अध्यात्म भावना ध्यानं, समता वृत्तिसंक्षयः । मोक्षेण योजनाद् योग, एष श्रेष्ठो यथोत्तरम् ॥३१॥ तात्त्विकोऽतात्त्विकश्वाऽयं, सानुबन्धस्तथाऽपरः । सास्रवोऽनामवश्चेति, संज्ञाभेदेन कीर्तितः ॥३२॥ तात्त्विको भूत एव स्या-दन्यो लोकव्यपेक्षया । अच्छिन्नः सानुबन्धस्तु, च्छेदवानपरो मतः ॥३३॥ सासवो दीर्घसंसार-स्ततोऽन्योऽनास्रवः परः ।
अवस्थाभेदविषयाः, संज्ञा एता यथोदिताः ॥३४॥ - योगभेदानां फलसहितं विशेषवर्णनम् -
(१) अध्यात्मयोगः - उचितप्रवृत्तिमतां अणुव्रतमहाव्रतादियुक्तानाम् आत्मनां
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org