SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ शुक्लपक्षे अस्य तपसः आरम्भः करणीयः । तत्र प्रथमदिने एकग्रासप्रमाणः एव आहारः कर्तव्यः पश्चात् च प्रतिदिनम् एकैकग्रासवृद्ध्या पूर्णिमादिनपर्यन्तम् आहारः ग्रहीतव्यः । तदनु च कृष्णपक्षे एकैकग्रासहान्या आहारः भोक्तव्यः । एवं च क्रमेण कृष्णचतुर्दशीदिने तु एकग्रासप्रमाणः एव आहारः भवेत् । अमावास्यादिने च अनाहारः एव तिष्ठेत् । २. कृच्छ्रतपसः विधि : तत्र सन्तापनादिभेदेन, कृच्छ्रमुक्तमनेकधा अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥१३३॥ सन्तापनकृच्छ्रं, पादकृच्छ्रं सम्पूर्णकृच्छ्रम् - इत्याद्यनेकभेदाः सन्ति कृच्छ्रतपसः । Jain Education International तथा - त्र्यमुष्णं पिबेदम्बु, त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं, त्र्यहमुष्णं पिबेत्पयः ॥१॥ एकभक्तेन भुक्तेन, तथैवाऽयाचितेन च । उपवासेन चैकेन, पादकृच्छ्रं विधीयते ॥ २ ॥ इति पादकृच्छ्रं तपः । इदम् एव च पादकृच्छ्रं तपः यदा पुनः पुनः चतुर्वारं विधीयते तदा सम्पूर्णकृच्छ्रं तपः भवति । ३. मृत्युघ्नतपसः विधि: इति सन्तापनकृच्छ्रं तपः । मासोपवासमित्याहु - मृत्युघ्नं तुं तपोधनाः । मृत्युञ्जयजपोपेतं, परिशुद्धं विधानतः ॥ १३४ ॥ ४. पापसूदनतपसः विधि : पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥१३५॥ ३८ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy