________________
शुक्लपक्षे अस्य तपसः आरम्भः करणीयः । तत्र प्रथमदिने एकग्रासप्रमाणः एव आहारः कर्तव्यः पश्चात् च प्रतिदिनम् एकैकग्रासवृद्ध्या पूर्णिमादिनपर्यन्तम् आहारः ग्रहीतव्यः । तदनु च कृष्णपक्षे एकैकग्रासहान्या आहारः भोक्तव्यः । एवं च क्रमेण कृष्णचतुर्दशीदिने तु एकग्रासप्रमाणः एव आहारः भवेत् । अमावास्यादिने च अनाहारः एव तिष्ठेत् ।
२. कृच्छ्रतपसः विधि :
तत्र
सन्तापनादिभेदेन, कृच्छ्रमुक्तमनेकधा
अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥१३३॥
सन्तापनकृच्छ्रं, पादकृच्छ्रं सम्पूर्णकृच्छ्रम् - इत्याद्यनेकभेदाः सन्ति कृच्छ्रतपसः ।
Jain Education International
तथा
-
त्र्यमुष्णं पिबेदम्बु, त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं, त्र्यहमुष्णं पिबेत्पयः ॥१॥
एकभक्तेन भुक्तेन, तथैवाऽयाचितेन च ।
उपवासेन चैकेन, पादकृच्छ्रं विधीयते ॥ २ ॥ इति पादकृच्छ्रं तपः ।
इदम् एव च पादकृच्छ्रं तपः यदा पुनः पुनः चतुर्वारं विधीयते तदा सम्पूर्णकृच्छ्रं तपः भवति ।
३. मृत्युघ्नतपसः विधि:
इति सन्तापनकृच्छ्रं तपः ।
मासोपवासमित्याहु - मृत्युघ्नं तुं तपोधनाः । मृत्युञ्जयजपोपेतं, परिशुद्धं विधानतः ॥ १३४ ॥
४. पापसूदनतपसः विधि :
पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥१३५॥
३८
For Private & Personal Use Only
www.jainelibrary.org