________________
Jain Education International
॥ दैवेन वा तत्करयोग एव ॥
( ॥ पादपूर्तिरूपं अष्टकम् 11)
आ. विजयप्रद्युम्नसूरि :
परः सहस्रा गुरुगौतमीया, शिष्या नवीना मुनिभावमाप्त्वा । सर्वेऽपि ते केवलरत्नमापु-र्दैवेन वा तत्करयोग एव
क्रूरत्रिकेणाऽधमपालकेन, निष्पीडिताः स्कंदकसूरिशिष्याः । समस्त कर्मक्षयतः शमाप्ता, दैवेन वा तत्करयोग एव
V
तस्यां क्षपायां प्रभवादिचौराः, पत्न्यश्च तास्तज्जनकादयोऽपि । जम्बूकुमारेण सहैव दीक्षिता, दैवेन वा तत्करयोग एव आदर्शगेहे भरतेन प्राप्तं ज्ञानं परं भावनया तदौच्चैः । तदादि याऽभूत् सदृशी परम्परा, दैवेन वा तत्करयोग एव ॥४॥ बुद्ध्याकरेणाऽभयमन्त्रिणा समं कुर्वन्ति ये मैत्र्यमनाविलाशयम् । भवन्ति भव्या भविनः किलैते, दैवेन वा तत्करयोग एव ॥५॥ श्रुतं श्रुते यत् किल विस्मयावहं ये शेरते वज्रमुनीशसन्निधौ । ते तत्समं यान्ति परत्र लोके, दैवेन वा तत्करयोग एव ॥६॥ जिनाय दाता जिनतो ग्रहीता, कदाऽप्यभव्यो न भवेन्नु भव्यः । अनादिकालान्नियमश्चकास्ति, दैवेन वा तत्करयोग एव છો यशस्विनः सद्गुरुतोऽत्र विद्यां गृह्णन्ति ये ते भविनोऽविलम्बम् । यशोऽधिगच्छन्ति शशाङ्कुशुभ्रं, दैवेन वा तत्करयोग एव
n
iv
For Private & Personal Use Only
www.jainelibrary.org