SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अरैयर् श्रीरामशर्मा नं-१०, जानकीरामनिलयम् औट हाउस् १. श्रेणी, सिरुरपार्क रोड् मल्लेश्वरम्, बेंगलूरु- ५६०००३ वाचकानां प्रतिभावः श्रीरामशर्मा विजयशीलचन्द्रमुनिं स्तुवे । नन्दनवनकल्पतरौ यत् कीत्रित्रयी धृता ॥१॥ प्रहितं पत्रमेकं तु पक्षात् पूर्वं मया तु तत् । प्राप्तं स्यादिति मन्येऽहं त्वया स्याद्वादलाञ्छन् ! ॥२॥ लेखनीयं किमप्यत्र लिखित्वा प्रेष्यतामिति । कीर्तित्रय्या प्रणुनोऽहं यदृच्छोपनतं त्विह ॥३॥ आप्राकृतप्राकृतयो-औषया विलिखामि यत् । सोढव्यमूढकरणैः तरणैर्व तरङ्गितम् नन्दनवनकप्पतरु फुरत्फुरंतेहिं दिव्बसद्देहिं ।। दूरे एव्व जणाणां आकारणयेच दिसइ सोहग्गम् ॥५॥ नन्दनवनकल्पतरुः स्फुरत्स्फुरद्विर्दिव्यशब्दैः । 7 | दूरे एव जनानाम् आकारणयेव दिशति सौभाग्यम् ॥ | જો - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy