SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Jain Education International पञ्चमः प्रबन्धः पञ्चदशोऽधिकारः योगस्वरूपम् [प्रहर्षिणी] अविदितवरयोगसत्स्वरूपो, भ्रमति भवे कुशलां क्रियां दधानः । न हि भवति गतामयः कुपथ्यं, त्यजति न यावदुपायसावधानः ॥१॥ विविधविधिविधानवर्यभावां, चरति शरीरविलेखिनीं क्रियां सत् । स हि सुखमधिगच्छतीद्धरूपं, सुरगतिसम्भवमाशु बाह्ययोगात् ॥२॥ यदपि वसति संसृतौ क्रियाया, विरमति नैव तथाऽपि कर्मबन्धात् । तदपकृतिकृते नितान्तमात्मा, शुभविधिमाचरति प्रशान्तचित्तः ॥३॥ क्रमश उदयमाप्नुवन् सुयोगात्, प्रविशति सत्तमयोगवर्त्मनीष्टम् । भ्रमणमिह ततस्ततं विनश्येत्, शिवपदमुत्तममाश्रयेत् सुखेन ॥४॥ कलुषितहृदयो भवेत् कषायाद् हृदयविशुद्धिरनाविला न मोहात् । For Private & Personal Use Only c* c* c* www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy