________________
नगवति सितपक्षस्तत्त्वसूर्योऽस्तमेति, भ्रमतिमिरविलासः सर्वतः सर्सरीति । समुदयमुपयाति ग्लौर्विवेको न तत्र, प्रविलसति कुहूही दुर्ग्रहो यत्र नित्यम् ॥६॥ मतिरनुसरतीष्टं नैव तर्फे कदाचित्, स्वमतिहृदनुरूपं तर्कमेवानुयुते । बुधजनहितवार्तां नैव कर्णे विधत्ते, कदसदभिनिवेशावेशविष्टो विमूढः ॥७॥
हृदयमिह विशुद्धं दर्शनं मुक्तयेऽलं, करणममलमिद्धं सिद्धसाध्याभिरामम् । अनसदभिनिवेशानां जनानां पुनाना, रुचिररुचिरुदेति प्राप्तयोगस्वरूपा ॥८॥
فلامینی
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org