SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ नगवति सितपक्षस्तत्त्वसूर्योऽस्तमेति, भ्रमतिमिरविलासः सर्वतः सर्सरीति । समुदयमुपयाति ग्लौर्विवेको न तत्र, प्रविलसति कुहूही दुर्ग्रहो यत्र नित्यम् ॥६॥ मतिरनुसरतीष्टं नैव तर्फे कदाचित्, स्वमतिहृदनुरूपं तर्कमेवानुयुते । बुधजनहितवार्तां नैव कर्णे विधत्ते, कदसदभिनिवेशावेशविष्टो विमूढः ॥७॥ हृदयमिह विशुद्धं दर्शनं मुक्तयेऽलं, करणममलमिद्धं सिद्धसाध्याभिरामम् । अनसदभिनिवेशानां जनानां पुनाना, रुचिररुचिरुदेति प्राप्तयोगस्वरूपा ॥८॥ فلامینی Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy